Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1215
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ / (1.1) Par.?
upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam // (1.2) Par.?
taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha / (2.1) Par.?
rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat // (2.2) Par.?
anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat / (3.1) Par.?
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ // (3.2) Par.?
taṃ vandamānaṃ rudatī mātā saumitrim abravīt / (4.1) Par.?
hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam // (4.2) Par.?
sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane / (5.1) Par.?
rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati // (5.2) Par.?
vyasanī vā samṛddho vā gatir eṣa tavānagha / (6.1) Par.?
eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet // (6.2) Par.?
idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam / (7.1) Par.?
dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca // (7.2) Par.?
rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām / (8.1) Par.?
ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham // (8.2) Par.?
tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt / (9.1) Par.?
vinīto vinayajñaś ca mātalir vāsavaṃ yathā // (9.2) Par.?
ratham āroha bhadraṃ te rājaputra mahāyaśaḥ / (10.1) Par.?
kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi // (10.2) Par.?
caturdaśa hi varṣāṇi vastavyāni vane tvayā / (11.1) Par.?
tāny upakramitavyāni yāni devyāsi coditaḥ // (11.2) Par.?
taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā / (12.1) Par.?
āruroha varārohā kṛtvālaṃkāram ātmanaḥ // (12.2) Par.?
tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca / (13.1) Par.?
rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat // (13.2) Par.?
sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat / (14.1) Par.?
sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave // (14.2) Par.?
prayāte tu mahāraṇyaṃ cirarātrāya rāghave / (15.1) Par.?
babhūva nagare mūrchā balamūrchā janasya ca // (15.2) Par.?
tat samākulasaṃbhrāntaṃ mattasaṃkupitadvipam / (16.1) Par.?
hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam // (16.2) Par.?
tataḥ sabālavṛddhā sā purī paramapīḍitā / (17.1) Par.?
rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā // (17.2) Par.?
pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ / (18.1) Par.?
bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ // (18.2) Par.?
saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ / (19.1) Par.?
mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati // (19.2) Par.?
āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam / (20.1) Par.?
yad devagarbhapratime vanaṃ yāti na bhidyate // (20.2) Par.?
kṛtakṛtyā hi vaidehī chāyevānugatā patim / (21.1) Par.?
na jahāti ratā dharme merum arkaprabhā yathā // (21.2) Par.?
aho lakṣmaṇa siddhārthaḥ satataṃ priyavādinam / (22.1) Par.?
bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi // (22.2) Par.?
mahaty eṣā hi te siddhir eṣa cābhyudayo mahān / (23.1) Par.?
eṣa svargasya mārgaś ca yad enam anugacchasi / (23.2) Par.?
evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam // (23.3) Par.?
atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ / (24.1) Par.?
nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt // (24.2) Par.?
śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ / (25.1) Par.?
yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare // (25.2) Par.?
pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau / (26.1) Par.?
paripūrṇaḥ śaśī kāle graheṇopapluto yathā // (26.2) Par.?
tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ / (27.1) Par.?
narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam // (27.2) Par.?
hā rāmeti janāḥ kecid rāmamāteti cāpare / (28.1) Par.?
antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan // (28.2) Par.?
anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam / (29.1) Par.?
rājānaṃ mātaraṃ caiva dadarśānugatau pathi / (29.2) Par.?
dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata // (29.3) Par.?
padātinau ca yānārhāv aduḥkhārhau sukhocitau / (30.1) Par.?
dṛṣṭvā saṃcodayāmāsa śīghraṃ yāhīti sārathim // (30.2) Par.?
na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ / (31.1) Par.?
mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ // (31.2) Par.?
tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm / (32.1) Par.?
krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca / (32.2) Par.?
asakṛt praikṣata tadā nṛtyantīm iva mātaram // (32.3) Par.?
tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ / (33.1) Par.?
sumantrasya babhūvātmā cakrayor iva cāntarā // (33.2) Par.?
nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi / (34.1) Par.?
ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt // (34.2) Par.?
rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam / (35.1) Par.?
vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ // (35.2) Par.?
nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam / (36.1) Par.?
manasāpy aśruvegaiś ca na nyavartata mānuṣam // (36.2) Par.?
yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet / (37.1) Par.?
ity amātyā mahārājam ūcur daśarathaṃ vacaḥ // (37.2) Par.?
teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ / (38.1) Par.?
niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ // (38.2) Par.?
Duration=0.22097110748291 secs.