Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1216
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau / (1.1) Par.?
ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān // (1.2) Par.?
anāthasya janasyāsya durbalasya tapasvinaḥ / (2.1) Par.?
yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati // (2.2) Par.?
na krudhyaty abhiśasto 'pi krodhanīyāni varjayan / (3.1) Par.?
kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati // (3.2) Par.?
kausalyāyāṃ mahātejā yathā mātari vartate / (4.1) Par.?
tathā yo vartate 'smāsu mahātmā kva nu gacchati // (4.2) Par.?
kaikeyyā kliśyamānena rājñā saṃcodito vanam / (5.1) Par.?
paritrātā janasyāsya jagataḥ kva nu gacchati // (5.2) Par.?
aho niścetano rājā jīvalokasya sampriyam / (6.1) Par.?
dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati // (6.2) Par.?
iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ / (7.1) Par.?
ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // (7.2) Par.?
sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ / (8.1) Par.?
putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ // (8.2) Par.?
nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata / (9.1) Par.?
vyasṛjan kavalān nāgā gāvo vatsān na pāyayan // (9.2) Par.?
triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api / (10.1) Par.?
dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ // (10.2) Par.?
nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ / (11.1) Par.?
viśākhāś ca sadhūmāś ca nabhasi pracakāśire // (11.2) Par.?
akasmān nāgaraḥ sarvo jano dainyam upāgamat / (12.1) Par.?
āhāre vā vihāre vā na kaścid akaron manaḥ // (12.2) Par.?
bāṣpaparyākulamukho rājamārgagato janaḥ / (13.1) Par.?
na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ // (13.2) Par.?
na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ / (14.1) Par.?
na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat // (14.2) Par.?
anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā / (15.1) Par.?
sarve sarvaṃ parityajya rāmam evānvacintayan // (15.2) Par.?
ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ / (16.1) Par.?
śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā // (16.2) Par.?
tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā / (17.1) Par.?
cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca // (17.2) Par.?
Duration=0.054581165313721 secs.