Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yāvat tu niryatas tasya rajorūpam adṛśyata / (1.1) Par.?
naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī // (1.2) Par.?
yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam / (2.1) Par.?
tāvad vyavardhatevāsya dharaṇyāṃ putradarśane // (2.2) Par.?
na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ / (3.1) Par.?
tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale // (3.2) Par.?
tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā / (4.1) Par.?
vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā // (4.2) Par.?
tāṃ nayena ca sampanno dharmeṇa vinayena ca / (5.1) Par.?
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ // (5.2) Par.?
kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī / (6.1) Par.?
na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī // (6.2) Par.?
ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama / (7.1) Par.?
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham // (7.2) Par.?
agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat / (8.1) Par.?
anujānāmi tat sarvam asmiṃl loke paratra ca // (8.2) Par.?
bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam / (9.1) Par.?
yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat // (9.2) Par.?
atha reṇusamuddhvastaṃ tam utthāpya narādhipam / (10.1) Par.?
nyavartata tadā devī kausalyā śokakarśitā // (10.2) Par.?
hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā / (11.1) Par.?
anvatapyata dharmātmā putraṃ saṃcintya tāpasam // (11.2) Par.?
nivṛtyaiva nivṛtyaiva sīdato rathavartmasu / (12.1) Par.?
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // (12.2) Par.?
vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran / (13.1) Par.?
nagarāntam anuprāptaṃ buddhvā putram athābravīt // (13.2) Par.?
vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam / (14.1) Par.?
padāni pathi dṛśyante sa mahātmā na dṛśyate // (14.2) Par.?
sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ / (15.1) Par.?
kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // (15.2) Par.?
utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ / (16.1) Par.?
viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ // (16.2) Par.?
drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ / (17.1) Par.?
rāmam utthāya gacchantaṃ lokanātham anāthavat // (17.2) Par.?
sakāmā bhava kaikeyi vidhavā rājyam āvasa / (18.1) Par.?
na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe // (18.2) Par.?
ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ / (19.1) Par.?
apasnāta ivāriṣṭaṃ praviveśa purottamam // (19.2) Par.?
śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām / (20.1) Par.?
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām // (20.2) Par.?
tām avekṣya purīṃ sarvāṃ rāmam evānucintayan / (21.1) Par.?
vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam // (21.2) Par.?
mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam / (22.1) Par.?
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca // (22.2) Par.?
kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām / (23.1) Par.?
iti bruvantaṃ rājānam anayan dvāradarśinaḥ // (23.2) Par.?
tatas tatra praviṣṭasya kausalyāyā niveśanam / (24.1) Par.?
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ // (24.2) Par.?
tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān / (25.1) Par.?
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // (25.2) Par.?
sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ / (26.1) Par.?
pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam // (26.2) Par.?
na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa / (27.1) Par.?
rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate // (27.2) Par.?
taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram / (28.1) Par.?
upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram // (28.2) Par.?
Duration=0.14144086837769 secs.