Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām / (1.1) Par.?
idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt // (1.2) Par.?
tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ / (2.1) Par.?
kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // (2.2) Par.?
yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ / (3.1) Par.?
sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām // (3.2) Par.?
śiṣṭair ācarite samyak śaśvat pretya phalodaye / (4.1) Par.?
rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana // (4.2) Par.?
vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ / (5.1) Par.?
dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ // (5.2) Par.?
araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā / (6.1) Par.?
anugacchati vaidehī dharmātmānaṃ tavātmajam // (6.2) Par.?
kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ / (7.1) Par.?
damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ // (7.2) Par.?
vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam / (8.1) Par.?
na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati // (8.2) Par.?
śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ / (9.1) Par.?
rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ // (9.2) Par.?
śayānam anaghaṃ rātrau pitevābhipariṣvajan / (10.1) Par.?
raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati // (10.2) Par.?
dadau cāstrāṇi divyāni yasmai brahmā mahaujase / (11.1) Par.?
dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe // (11.2) Par.?
pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ / (12.1) Par.?
kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate // (12.2) Par.?
duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam / (13.1) Par.?
samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ // (13.2) Par.?
abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam / (14.1) Par.?
mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī // (14.2) Par.?
putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ / (15.1) Par.?
karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati // (15.2) Par.?
niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ / (16.1) Par.?
sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ // (16.2) Par.?
Duration=0.056479930877686 secs.