Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1225
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anuraktā mahātmānaṃ rāmaṃ satyaparākramam / (1.1) Par.?
anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ // (1.2) Par.?
nivartite 'pi ca balāt suhṛdvarge ca rājani / (2.1) Par.?
naiva te saṃnyavartanta rāmasyānugatā ratham // (2.2) Par.?
ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ / (3.1) Par.?
babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ // (3.2) Par.?
sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā / (4.1) Par.?
kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata // (4.2) Par.?
avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva / (5.1) Par.?
uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva // (5.2) Par.?
yā prītir bahumānaś ca mayy ayodhyānivāsinām / (6.1) Par.?
matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām // (6.2) Par.?
sa hi kalyāṇacāritraḥ kaikeyyānandavardhanaḥ / (7.1) Par.?
kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca // (7.2) Par.?
jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ / (8.1) Par.?
anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ // (8.2) Par.?
sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ / (9.1) Par.?
api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam // (9.2) Par.?
na ca tapyed yathā cāsau vanavāsaṃ gate mayi / (10.1) Par.?
mahārājas tathā kāryo mama priyacikīrṣayā // (10.2) Par.?
yathā yathā dāśarathir dharmam evāsthito 'bhavat / (11.1) Par.?
tathā tathā prakṛtayo rāmaṃ patim akāmayan // (11.2) Par.?
bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha / (12.1) Par.?
cakarṣeva guṇair baddhvā janaṃ punar ivāsanam // (12.2) Par.?
te dvijās trividhaṃ vṛddhā jñānena vayasaujasā / (13.1) Par.?
vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ // (13.2) Par.?
vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ / (14.1) Par.?
nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari / (14.2) Par.?
upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // (14.3) Par.?
evam ārtapralāpāṃs tān vṛddhān pralapato dvijān / (15.1) Par.?
avekṣya sahasā rāmo rathād avatatāra ha // (15.2) Par.?
padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ / (16.1) Par.?
saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ // (16.2) Par.?
dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ / (17.1) Par.?
na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ // (17.2) Par.?
gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ / (18.1) Par.?
ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ // (18.2) Par.?
brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati / (19.1) Par.?
dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī // (19.2) Par.?
vājapeyasamutthāni chattrāṇy etāni paśya naḥ / (20.1) Par.?
pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye // (20.2) Par.?
anavāptātapatrasya raśmisaṃtāpitasya te / (21.1) Par.?
ebhiś chāyāṃ kariṣyāmaḥ svaiś chattrair vājapeyikaiḥ // (21.2) Par.?
yā hi naḥ satataṃ buddhir vedamantrānusāriṇī / (22.1) Par.?
tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī // (22.2) Par.?
hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam / (23.1) Par.?
vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ // (23.2) Par.?
na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ / (24.1) Par.?
tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum // (24.2) Par.?
yācito no nivartasva haṃsaśuklaśiroruhaiḥ / (25.1) Par.?
śirobhir nibhṛtācāra mahīpatanapāṃsulaiḥ // (25.2) Par.?
bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ / (26.1) Par.?
teṣāṃ samāptir āyattā tava vatsa nivartane // (26.2) Par.?
bhaktimanti hi bhūtāni jaṅgamājaṅgamāni ca / (27.1) Par.?
yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya // (27.2) Par.?
anugantum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ / (28.1) Par.?
unnatā vāyuvegena vikrośantīva pādapāḥ // (28.2) Par.?
niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ / (29.1) Par.?
pakṣiṇo 'pi prayācante sarvabhūtānukampinam // (29.2) Par.?
evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane / (30.1) Par.?
dadṛśe tamasā tatra vārayantīva rāghavam // (30.2) Par.?
Duration=0.13883900642395 secs.