Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatas tu tamasātīraṃ ramyam āśritya rāghavaḥ / (1.1) Par.?
sītām udvīkṣya saumitrim idaṃ vacanam abravīt // (1.2) Par.?
iyam adya niśā pūrvā saumitre prasthitā vanam / (2.1) Par.?
vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi // (2.2) Par.?
paśya śūnyāny araṇyāni rudantīva samantataḥ / (3.1) Par.?
yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ // (3.2) Par.?
adyāyodhyā tu nagarī rājadhānī pitur mama / (4.1) Par.?
sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ // (4.2) Par.?
bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me / (5.1) Par.?
dharmārthakāmasahitair vākyair āśvāsayiṣyati // (5.2) Par.?
bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ / (6.1) Par.?
nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa // (6.2) Par.?
tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam / (7.1) Par.?
anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā // (7.2) Par.?
adbhir eva tu saumitre vatsyāmy adya niśām imām / (8.1) Par.?
etaddhi rocate mahyaṃ vanye 'pi vividhe sati // (8.2) Par.?
evam uktvā tu saumitraṃ sumantram api rāghavaḥ / (9.1) Par.?
apramattas tvam aśveṣu bhava saumyety uvāca ha // (9.2) Par.?
so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate / (10.1) Par.?
prabhūtayavasān kṛtvā babhūva pratyanantaraḥ // (10.2) Par.?
upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām / (11.1) Par.?
rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha // (11.2) Par.?
tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām / (12.1) Par.?
rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha // (12.2) Par.?
sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ / (13.1) Par.?
kathayāmāsa sūtāya rāmasya vividhān guṇān // (13.2) Par.?
jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ / (14.1) Par.?
sūtasya tamasātīre rāmasya bruvato guṇān // (14.2) Par.?
gokulākulatīrāyās tamasāyā vidūrataḥ / (15.1) Par.?
avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha // (15.2) Par.?
utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca / (16.1) Par.?
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam // (16.2) Par.?
asmadvyapekṣān saumitre nirapekṣān gṛheṣv api / (17.1) Par.?
vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam // (17.2) Par.?
yathaite niyamaṃ paurāḥ kurvanty asmannivartane / (18.1) Par.?
api prāṇān asiṣyanti na tu tyakṣyanti niścayam // (18.2) Par.?
yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu / (19.1) Par.?
ratham āruhya gacchāmaḥ panthānam akutobhayam // (19.2) Par.?
ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ / (20.1) Par.?
svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ // (20.2) Par.?
paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ / (21.1) Par.?
na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ // (21.2) Par.?
abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam / (22.1) Par.?
rocate me mahāprājña kṣipram āruhyatām iti // (22.2) Par.?
sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ / (23.1) Par.?
yojayitvātha rāmāya prāñjaliḥ pratyavedayat // (23.2) Par.?
mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ / (24.1) Par.?
udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe // (24.2) Par.?
muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ / (25.1) Par.?
yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ // (25.2) Par.?
rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ / (26.1) Par.?
pratyāgamya ca rāmasya syandanaṃ pratyavedayat // (26.2) Par.?
taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ / (27.1) Par.?
śīghragām ākulāvartāṃ tamasām ataran nadīm // (27.2) Par.?
sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam / (28.1) Par.?
prāpadyata mahāmārgam abhayaṃ bhayadarśinām // (28.2) Par.?
prabhātāyāṃ tu śarvaryāṃ paurās te rāghavaṃ vinā / (29.1) Par.?
śokopahataniśceṣṭā babhūvur hatacetasaḥ // (29.2) Par.?
śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ / (30.1) Par.?
ālokam api rāmasya na paśyanti sma duḥkhitāḥ // (30.2) Par.?
tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ / (31.1) Par.?
mārganāśād viṣādena mahatā samabhiplutaḥ // (31.2) Par.?
rathasya mārganāśena nyavartanta manasvinaḥ / (32.1) Par.?
kim idaṃ kiṃ kariṣyāmo daivenopahatā iti // (32.2) Par.?
tato yathāgatenaiva mārgeṇa klāntacetasaḥ / (33.1) Par.?
ayodhyām agaman sarve purīṃ vyathitasajjanām // (33.2) Par.?
Duration=0.24863290786743 secs.