UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1338
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye / (1.1)
Par.?
jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye // (1.2)
Par.?
anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam / (2.1) Par.?
utpapāta tadā hṛṣṭā tyaktvā
sauvarṇamānasam // (2.2)
Par.?
sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam / (3.1)
Par.?
bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau // (3.2)
Par.?
taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam / (4.1)
Par.?
aṅke bharatam āropya praṣṭuṃ samupacakrame // (4.2)
Par.?
adya te katicid rātryaś cyutasyāryakaveśmanaḥ / (5.1)
Par.?
api nādhvaśramaḥ śīghraṃ rathenāpatatas tava // (5.2)
Par.?
āryakas te sukuśalī yudhājin mātulas tava / (6.1)
Par.?
pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi // (6.2)
Par.?
evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ / (7.1)
Par.?
ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ // (7.2)
Par.?
adya me saptamī rātriś cyutasyāryakaveśmanaḥ / (8.1)
Par.?
ambāyāḥ kuśalī tāto yudhājin mātulaś ca me // (8.2)
Par.?
yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ / (9.1)
Par.?
pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ // (9.2)
Par.?
rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ / (10.1)
Par.?
yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati // (10.2)
Par.?
śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ / (11.1)
Par.?
na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me // (11.2)
Par.?
rājā bhavati bhūyiṣṭham ihāmbāyā niveśane / (12.1)
Par.?
tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ // (12.2)
Par.?
pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ / (13.1)
Par.?
āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane // (13.2)
Par.?
taṃ pratyuvāca kaikeyī priyavad ghoram apriyam / (14.1)
Par.?
ajānantaṃ prajānantī rājyalobhena mohitā / (14.2)
Par.?
yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ // (14.3)
Par.?
tac chrutvā bharato vākyaṃ dharmābhijanavāñśuciḥ / (15.1)
Par.?
papāta sahasā bhūmau pitṛśokabalārditaḥ // (15.2)
Par.?
tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ / (16.1)
Par.?
vilalāpa mahātejā bhrāntākulitacetanaḥ // (16.2)
Par.?
etat suruciraṃ bhāti pitur me śayanaṃ purā / (17.1)
Par.?
tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā // (17.2)
Par.?
tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi / (18.1)
Par.?
utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt // (18.2)
Par.?
uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ / (19.1)
Par.?
tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ // (19.2)
Par.?
sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca / (20.1)
Par.?
jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ // (20.2)
Par.?
abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati / (21.1)
Par.?
ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam // (21.2)
Par.?
tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama / (22.1)
Par.?
pitaraṃ yo na paśyāmi nityaṃ priyahite ratam // (22.2)
Par.?
amba kenātyagād rājā vyādhinā mayy anāgate / (23.1)
Par.?
dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam // (23.2)
Par.?
na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān / (24.1)
Par.?
upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram // (24.2)
Par.?
kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ / (25.1)
Par.?
yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati // (25.2)
Par.?
yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ / (26.1)
Par.?
tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ // (26.2)
Par.?
pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ / (27.1)
Par.?
tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama // (27.2)
Par.?
ārye kim abravīd rājā pitā me satyavikramaḥ / (28.1)
Par.?
paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ // (28.2)
Par.?
iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt / (29.1)
Par.?
rāmeti rājā vilapan hā sīte lakṣmaṇeti ca / (29.2)
Par.?
sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ // (29.3)
Par.?
imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava / (30.1)
Par.?
kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ // (30.2)
Par.?
siddhārthās tu narā rāmam āgataṃ sītayā saha / (31.1)
Par.?
lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam // (31.2)
Par.?
tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt / (32.1)
Par.?
viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram // (32.2)
Par.?
kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ / (33.1)
Par.?
lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ // (33.2)
Par.?
tathā pṛṣṭā yathātattvam ākhyātum upacakrame / (34.1)
Par.?
mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā // (34.2)
Par.?
sa hi rājasutaḥ putra cīravāsā mahāvanam / (35.1)
Par.?
daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ // (35.2)
Par.?
tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā / (36.1)
Par.?
svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame // (36.2)
Par.?
kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit / (37.1)
Par.?
kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // (37.2)
Par.?
kaccin na paradārān vā rājaputro 'bhimanyate / (38.1)
Par.?
kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ // (38.2)
Par.?
athāsya capalā mātā tat svakarma yathātatham / (39.1)
Par.?
tenaiva strīsvabhāvena vyāhartum upacakrame // (39.2)
Par.?
na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit / (40.1)
Par.?
kaścin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ / (40.2)
Par.?
na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati // (40.3)
Par.?
mayā tu putra śrutvaiva rāmasyaivābhiṣecanam / (41.1)
Par.?
yācitas te pitā rājyaṃ rāmasya ca vivāsanam // (41.2)
Par.?
sa svavṛttiṃ samāsthāya pitā te tat tathākarot / (42.1)
Par.?
rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā // (42.2)
Par.?
tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ / (43.1)
Par.?
putraśokaparidyūnaḥ pañcatvam upapedivān // (43.2)
Par.?
tvayā tv idānīṃ dharmajña rājatvam avalambyatām / (44.1)
Par.?
tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam // (44.2)
Par.?
tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ / (45.1)
Par.?
saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva // (45.2)
Par.?
Duration=0.28156399726868 secs.