Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1227
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anugamya nivṛttānāṃ rāmaṃ nagaravāsinām / (1.1) Par.?
udgatānīva sattvāni babhūvur amanasvinām // (1.2) Par.?
svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ / (2.1) Par.?
aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ // (2.2) Par.?
na cāhṛṣyan na cāmodan vaṇijo na prasārayan / (3.1) Par.?
na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // (3.2) Par.?
naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam / (4.1) Par.?
putraṃ prathamajaṃ labdhvā jananī nābhyanandata // (4.2) Par.?
gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam / (5.1) Par.?
vyagarhayanta duḥkhārtā vāgbhis totrair iva dvipān // (5.2) Par.?
kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā / (6.1) Par.?
putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam // (6.2) Par.?
ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā / (7.1) Par.?
yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane // (7.2) Par.?
āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca / (8.1) Par.?
yeṣu snāsyati kākutstho vigāhya salilaṃ śuci // (8.2) Par.?
śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ / (9.1) Par.?
āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ // (9.2) Par.?
kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati / (10.1) Par.?
priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum // (10.2) Par.?
vicitrakusumāpīḍā bahumañjaridhāriṇaḥ / (11.1) Par.?
akāle cāpi mukhyāni puṣpāṇi ca phalāni ca / (11.2) Par.?
darśayiṣyanty anukrośād girayo rāmam āgatam // (11.3) Par.?
vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān / (12.1) Par.?
pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam // (12.2) Par.?
yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ / (13.1) Par.?
sa hi śūro mahābāhuḥ putro daśarathasya ca // (13.2) Par.?
purā bhavati no dūrād anugacchāma rāghavam / (14.1) Par.?
pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ / (14.2) Par.?
sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam // (14.3) Par.?
vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam / (15.1) Par.?
iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan // (15.2) Par.?
yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati / (16.1) Par.?
sītā nārījanasyāsya yogakṣemaṃ kariṣyati // (16.2) Par.?
ko nv anenāpratītena sotkaṇṭhitajanena ca / (17.1) Par.?
saṃprīyetāmanojñena vāsena hṛtacetasā // (17.2) Par.?
kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat / (18.1) Par.?
na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ // (18.2) Par.?
yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt / (19.1) Par.?
kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī // (19.2) Par.?
kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi / (20.1) Par.?
jīvantyā jātu jīvantyaḥ putrair api śapāmahe // (20.2) Par.?
yā putraṃ pārthivendrasya pravāsayati nirghṛṇā / (21.1) Par.?
kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm // (21.2) Par.?
na hi pravrajite rāme jīviṣyati mahīpatiḥ / (22.1) Par.?
mṛte daśarathe vyaktaṃ vilopas tadanantaram // (22.2) Par.?
te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ / (23.1) Par.?
rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata // (23.2) Par.?
mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ / (24.1) Par.?
bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā // (24.2) Par.?
tās tathā vilapantyas tu nagare nāgarastriyaḥ / (25.1) Par.?
cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame // (25.2) Par.?
tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite / (26.1) Par.?
vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat // (26.2) Par.?
Duration=0.11568093299866 secs.