Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3687
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṛṣṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva / (3.1) Par.?
catvāra ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt // (3.2) Par.?
nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai / (4.1) Par.?
srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukramudāharanti // (4.2) Par.?
dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi / (5.1) Par.?
avedanāvanna ca yugmaśukraṃ tatsiddhimāpnoti kadācideva // (5.2) Par.?
vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca / (6.1) Par.?
dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam // (6.2) Par.?
uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram / (7.1) Par.?
tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam // (7.2) Par.?
sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam / (8.1) Par.?
vihāyasīvācchaghanānukāri tadavraṇaṃ sādhyatamaṃ vadanti // (8.2) Par.?
gambhīrajātaṃ bahalaṃ ca śukraṃ cirotthitaṃ cāpi vadanti kṛcchram / (9.1) Par.?
saṃchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu // (9.2) Par.?
tam akṣipākātyayam akṣikopasamutthitaṃ tīvrarujaṃ vadanti / (10.1) Par.?
ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ / (10.2) Par.?
vidārya kṛṣṇaṃ pracayo 'bhyupaiti taṃ cājakājātamiti vyavasyet // (10.3) Par.?
Duration=0.045248031616211 secs.