Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1231
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam / (1.1) Par.?
guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt // (1.2) Par.?
iyaṃ tāta sukhā śayyā tvadartham upakalpitā / (2.1) Par.?
pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham // (2.2) Par.?
ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ / (3.1) Par.?
guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām // (3.2) Par.?
na hi rāmāt priyataro mamāsti bhuvi kaścana / (4.1) Par.?
bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape // (4.2) Par.?
asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / (5.1) Par.?
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // (5.2) Par.?
so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / (6.1) Par.?
rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha // (6.2) Par.?
na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā / (7.1) Par.?
caturaṅgaṃ hy api balaṃ sumahat prasahemahi // (7.2) Par.?
lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha / (8.1) Par.?
nātra bhītā vayaṃ sarve dharmam evānupaśyatā // (8.2) Par.?
kathaṃ dāśarathau bhūmau śayāne saha sītayā / (9.1) Par.?
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // (9.2) Par.?
yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / (10.1) Par.?
taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā // (10.2) Par.?
yo mantratapasā labdho vividhaiś ca pariśramaiḥ / (11.1) Par.?
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // (11.2) Par.?
asmin pravrajito rājā na ciraṃ vartayiṣyati / (12.1) Par.?
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // (12.2) Par.?
vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / (13.1) Par.?
nirghoṣoparataṃ tāta manye rājaniveśanam // (13.2) Par.?
kausalyā caiva rājā ca tathaiva jananī mama / (14.1) Par.?
nāśaṃse yadi jīvanti sarve te śarvarīm imām // (14.2) Par.?
jīved api hi me mātā śatrughnasyānvavekṣayā / (15.1) Par.?
tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati // (15.2) Par.?
anuraktajanākīrṇā sukhālokapriyāvahā / (16.1) Par.?
rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati // (16.2) Par.?
atikrāntam atikrāntam anavāpya manoratham / (17.1) Par.?
rājye rāmam anikṣipya pitā me vinaśiṣyati // (17.2) Par.?
siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / (18.1) Par.?
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // (18.2) Par.?
ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / (19.1) Par.?
harmyaprāsādasampannāṃ gaṇikāvaraśobhitām // (19.2) Par.?
rathāśvagajasambādhāṃ tūryanādavināditām / (20.1) Par.?
sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // (20.2) Par.?
ārāmodyānasampannāṃ samājotsavaśālinīm / (21.1) Par.?
sukhitā vicariṣyanti rājadhānīṃ pitur mama // (21.2) Par.?
api satyapratijñena sārdhaṃ kuśalinā vayam / (22.1) Par.?
nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi // (22.2) Par.?
paridevayamānasya duḥkhārtasya mahātmanaḥ / (23.1) Par.?
tiṣṭhato rājaputrasya śarvarī sātyavartata // (23.2) Par.?
tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ / (24.1) Par.?
mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ // (24.2) Par.?
Duration=0.10311698913574 secs.