Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ / (1.1) Par.?
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam // (1.2) Par.?
bhāskarodayakālo 'yaṃ gatā bhagavatī niśā / (2.1) Par.?
asau sukṛṣṇo vihagaḥ kokilas tāta kūjati // (2.2) Par.?
barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane / (3.1) Par.?
tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām // (3.2) Par.?
vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ / (4.1) Par.?
guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ // (4.2) Par.?
tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau / (5.1) Par.?
jagmatur yena tau gaṅgāṃ sītayā saha rāghavau // (5.2) Par.?
rāmam eva tu dharmajñam upagamya vinītavat / (6.1) Par.?
kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt // (6.2) Par.?
nivartasvety uvācainam etāvaddhi kṛtaṃ mama / (7.1) Par.?
yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam // (7.2) Par.?
ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ / (8.1) Par.?
sumantraḥ puruṣavyāghram aikṣvākam idam abravīt // (8.2) Par.?
nātikrāntam idaṃ loke puruṣeṇeha kenacit / (9.1) Par.?
tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane // (9.2) Par.?
na manye brahmacarye 'sti svadhīte vā phalodayaḥ / (10.1) Par.?
mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam // (10.2) Par.?
saha rāghava vaidehyā bhrātrā caiva vane vasan / (11.1) Par.?
tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva // (11.2) Par.?
vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ / (12.1) Par.?
kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ // (12.2) Par.?
iti bruvann ātmasamaṃ sumantraḥ sārathis tadā / (13.1) Par.?
dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram // (13.2) Par.?
tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim / (14.1) Par.?
rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam // (14.2) Par.?
ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye / (15.1) Par.?
yathā daśaratho rājā māṃ na śocet tathā kuru // (15.2) Par.?
śokopahatacetāś ca vṛddhaś ca jagatīpatiḥ / (16.1) Par.?
kāmabhārāvasannaś ca tasmād etad bravīmi te // (16.2) Par.?
yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ / (17.1) Par.?
kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā // (17.2) Par.?
etadarthaṃ hi rājyāni praśāsati nareśvarāḥ / (18.1) Par.?
yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate // (18.2) Par.?
tad yathā sa mahārājo nālīkam adhigacchati / (19.1) Par.?
na ca tāmyati duḥkhena sumantra kuru tat tathā // (19.2) Par.?
adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam / (20.1) Par.?
brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ // (20.2) Par.?
naivāham anuśocāmi lakṣmaṇo na ca maithilī / (21.1) Par.?
ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā // (21.2) Par.?
caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ / (22.1) Par.?
lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān // (22.2) Par.?
evam uktvā tu rājānaṃ mātaraṃ ca sumantra me / (23.1) Par.?
anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ // (23.2) Par.?
ārogyaṃ brūhi kausalyām atha pādābhivandanam / (24.1) Par.?
sītāyā mama cāryasya vacanāl lakṣmaṇasya ca // (24.2) Par.?
brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya / (25.1) Par.?
āgataś cāpi bharataḥ sthāpyo nṛpamate pade // (25.2) Par.?
bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca / (26.1) Par.?
asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati // (26.2) Par.?
bharataś cāpi vaktavyo yathā rājani vartase / (27.1) Par.?
tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ // (27.2) Par.?
yathā ca tava kaikeyī sumitrā cāviśeṣataḥ / (28.1) Par.?
tathaiva devī kausalyā mama mātā viśeṣataḥ // (28.2) Par.?
nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ / (29.1) Par.?
tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt // (29.2) Par.?
yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ / (30.1) Par.?
bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi // (30.2) Par.?
kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm / (31.1) Par.?
tava tāta viyogena putraśokākulām iva // (31.2) Par.?
sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ / (32.1) Par.?
vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī // (32.2) Par.?
dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham / (33.1) Par.?
sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave // (33.2) Par.?
dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam / (34.1) Par.?
cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ // (34.2) Par.?
ārtanādo hi yaḥ paurair muktas tadvipravāsane / (35.1) Par.?
rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ // (35.2) Par.?
ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā / (36.1) Par.?
nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti // (36.2) Par.?
asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam / (37.1) Par.?
katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ // (37.2) Par.?
mama tāvan niyogasthās tvadbandhujanavāhinaḥ / (38.1) Par.?
kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ // (38.2) Par.?
yadi me yācamānasya tyāgam eva kariṣyasi / (39.1) Par.?
saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā // (39.2) Par.?
bhaviṣyanti vane yāni tapovighnakarāṇi te / (40.1) Par.?
rathena pratibādhiṣye tāni sattvāni rāghava // (40.2) Par.?
tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham / (41.1) Par.?
āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham // (41.2) Par.?
prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ / (42.1) Par.?
prītyābhihitam icchāmi bhava me patyanantaraḥ // (42.2) Par.?
tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan / (43.1) Par.?
ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham // (43.2) Par.?
na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā / (44.1) Par.?
rājadhānī mahendrasya yathā duṣkṛtakarmaṇā // (44.2) Par.?
ime cāpi hayā vīra yadi te vanavāsinaḥ / (45.1) Par.?
paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim // (45.2) Par.?
vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ / (46.1) Par.?
yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ // (46.2) Par.?
caturdaśa hi varṣāṇi sahitasya tvayā vane / (47.1) Par.?
kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā // (47.2) Par.?
bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi / (48.1) Par.?
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi // (48.2) Par.?
evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ / (49.1) Par.?
rāmo bhṛtyānukampī tu sumantram idam abravīt // (49.2) Par.?
jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala / (50.1) Par.?
śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ // (50.2) Par.?
nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī / (51.1) Par.?
kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ // (51.2) Par.?
parituṣṭā hi sā devī vanavāsaṃ gate mayi / (52.1) Par.?
rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam // (52.2) Par.?
eṣa me prathamaḥ kalpo yad ambā me yavīyasī / (53.1) Par.?
bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt // (53.2) Par.?
mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja / (54.1) Par.?
saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā // (54.2) Par.?
ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ / (55.1) Par.?
guhaṃ vacanam aklībaṃ rāmo hetumad abravīt / (55.2) Par.?
jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya // (55.3) Par.?
tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat / (56.1) Par.?
lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ // (56.2) Par.?
tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau / (57.1) Par.?
aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau // (57.2) Par.?
tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ / (58.1) Par.?
vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt // (58.2) Par.?
apramatto bale kośe durge janapade tathā / (59.1) Par.?
bhavethā guha rājyaṃ hi durārakṣatamaṃ matam // (59.2) Par.?
tatas taṃ samanujñāya guham ikṣvākunandanaḥ / (60.1) Par.?
jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ // (60.2) Par.?
sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ / (61.1) Par.?
titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt // (61.2) Par.?
āroha tvaṃ naravyāghra sthitāṃ nāvam imāṃ śanaiḥ / (62.1) Par.?
sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm // (62.2) Par.?
sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan / (63.1) Par.?
āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ // (63.2) Par.?
athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ / (64.1) Par.?
tato niṣādādhipatir guho jñātīn acodayat // (64.2) Par.?
anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham / (65.1) Par.?
āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān // (65.2) Par.?
tatas taiś coditā sā nauḥ karṇadhārasamāhitā / (66.1) Par.?
śubhasphyavegābhihatā śīghraṃ salilam atyagāt // (66.2) Par.?
madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā / (67.1) Par.?
vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt // (67.2) Par.?
putro daśarathasyāyaṃ mahārājasya dhīmataḥ / (68.1) Par.?
nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ // (68.2) Par.?
caturdaśa hi varṣāṇi samagrāṇy uṣya kānane / (69.1) Par.?
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati // (69.2) Par.?
tatas tvāṃ devi subhage kṣemeṇa punar āgatā / (70.1) Par.?
yakṣye pramuditā gaṅge sarvakāmasamṛddhaye // (70.2) Par.?
tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase / (71.1) Par.?
bhāryā codadhirājasya loke 'smin sampradṛśyase // (71.2) Par.?
sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane / (72.1) Par.?
prāptarājye naravyāghre śivena punar āgate // (72.2) Par.?
gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam / (73.1) Par.?
brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā // (73.2) Par.?
tathā sambhāṣamāṇā sā sītā gaṅgām aninditā / (74.1) Par.?
dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat // (74.2) Par.?
tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ / (75.1) Par.?
prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ // (75.2) Par.?
athābravīn mahābāhuḥ sumitrānandavardhanam / (76.1) Par.?
agrato gaccha saumitre sītā tvām anugacchatu // (76.2) Par.?
pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan / (77.1) Par.?
adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati // (77.2) Par.?
gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya / (78.1) Par.?
adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī // (78.2) Par.?
tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum / (79.1) Par.?
ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim // (79.2) Par.?
Duration=0.38179397583008 secs.