Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1236
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām / (1.1) Par.?
rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam // (1.2) Par.?
adyeyaṃ prathamā rātrir yātā janapadād bahiḥ / (2.1) Par.?
yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi // (2.2) Par.?
jāgartavyam atandribhyām adya prabhṛti rātriṣu / (3.1) Par.?
yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ // (3.2) Par.?
rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe / (4.1) Par.?
upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ // (4.2) Par.?
sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ / (5.1) Par.?
imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ // (5.2) Par.?
dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa / (6.1) Par.?
kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati // (6.2) Par.?
sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt / (7.1) Par.?
api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam // (7.2) Par.?
anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ / (8.1) Par.?
kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ // (8.2) Par.?
idaṃ vyasanam ālokya rājñaś ca mativibhramam / (9.1) Par.?
kāma evārdhadharmābhyāṃ garīyān iti me matiḥ // (9.2) Par.?
ko hy avidvān api pumān pramadāyāḥ kṛte tyajet / (10.1) Par.?
chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa // (10.2) Par.?
sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ / (11.1) Par.?
muditān kosalān eko yo bhokṣyaty adhirājavat // (11.2) Par.?
sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati / (12.1) Par.?
tāte ca vayasātīte mayi cāraṇyam āśrite // (12.2) Par.?
arthadharmau parityajya yaḥ kāmam anuvartate / (13.1) Par.?
evam āpadyate kṣipraṃ rājā daśaratho yathā // (13.2) Par.?
manye daśarathāntāya mama pravrājanāya ca / (14.1) Par.?
kaikeyī saumya samprāptā rājyāya bharatasya ca // (14.2) Par.?
apīdānīṃ na kaikeyī saubhāgyamadamohitā / (15.1) Par.?
kausalyāṃ ca sumitrāṃ ca samprabādheta matkṛte // (15.2) Par.?
mā sma matkāraṇād devī sumitrā duḥkham āvaset / (16.1) Par.?
ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa // (16.2) Par.?
aham eko gamiṣyāmi sītayā saha daṇḍakān / (17.1) Par.?
anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi // (17.2) Par.?
kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret / (18.1) Par.?
paridadyā hi dharmajñe bharate mama mātaram // (18.2) Par.?
nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ / (19.1) Par.?
jananyā mama saumitre tad apy etad upasthitam // (19.2) Par.?
mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca / (20.1) Par.?
viprāyujyata kausalyā phalakāle dhig astu mām // (20.2) Par.?
mā sma sīmantinī kācij janayet putram īdṛśam / (21.1) Par.?
saumitre yo 'ham ambāyā dadmi śokam anantakam // (21.2) Par.?
manye prītiviśiṣṭā sā matto lakṣmaṇa śārikā / (22.1) Par.?
yasyās tac chrūyate vākyaṃ śuka pādam arer daśa // (22.2) Par.?
śocantyāś cālpabhāgyāyā na kiṃcid upakurvatā / (23.1) Par.?
putreṇa kim aputrāyā mayā kāryam ariṃdama // (23.2) Par.?
alpabhāgyā hi me mātā kausalyā rahitā mayā / (24.1) Par.?
śete paramaduḥkhārtā patitā śokasāgare // (24.2) Par.?
eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa / (25.1) Par.?
tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam // (25.2) Par.?
adharmabhayabhītaś ca paralokasya cānagha / (26.1) Par.?
tena lakṣmaṇa nādyāham ātmānam abhiṣecaye // (26.2) Par.?
etad anyac ca karuṇaṃ vilapya vijane bahu / (27.1) Par.?
aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat // (27.2) Par.?
vilapyoparataṃ rāmaṃ gatārciṣam ivānalam / (28.1) Par.?
samudram iva nirvegam āśvāsayata lakṣmaṇaḥ // (28.2) Par.?
dhruvam adya purī rāma ayodhyāyudhināṃ vara / (29.1) Par.?
niṣprabhā tvayi niṣkrānte gatacandreva śarvarī // (29.2) Par.?
naitad aupayikaṃ rāma yad idaṃ paritapyase / (30.1) Par.?
viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha // (30.2) Par.?
na ca sītā tvayā hīnā na cāham api rāghava / (31.1) Par.?
muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau // (31.2) Par.?
na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa / (32.1) Par.?
draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā // (32.2) Par.?
sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt / (33.1) Par.?
samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ // (33.2) Par.?
Duration=0.17380118370056 secs.