Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1244
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām / (1.1) Par.?
vimale 'bhyudite sūrye tasmād deśāt pratasthire // (1.2) Par.?
yatra bhāgīrathī gaṅgā yamunām abhivartate / (2.1) Par.?
jagmus taṃ deśam uddiśya vigāhya sumahad vanam // (2.2) Par.?
te bhūmim āgān vividhān deśāṃś cāpi manoramān / (3.1) Par.?
adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ // (3.2) Par.?
yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān / (4.1) Par.?
nivṛttamātre divase rāmaḥ saumitrim abravīt // (4.2) Par.?
prayāgam abhitaḥ paśya saumitre dhūmam unnatam / (5.1) Par.?
agner bhagavataḥ ketuṃ manye saṃnihito muniḥ // (5.2) Par.?
nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayor vayam / (6.1) Par.?
tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ // (6.2) Par.?
dārūṇi paribhinnāni vanajair upajīvibhiḥ / (7.1) Par.?
bharadvājāśrame caite dṛśyante vividhā drumāḥ // (7.2) Par.?
dhanvinau tau sukhaṃ gatvā lambamāne divākare / (8.1) Par.?
gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ // (8.2) Par.?
rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ / (9.1) Par.?
gatvā muhūrtam adhvānaṃ bharadvājam upāgamat // (9.2) Par.?
tatas tv āśramam āsādya muner darśanakāṅkṣiṇau / (10.1) Par.?
sītayānugatau vīrau dūrād evāvatasthatuḥ // (10.2) Par.?
hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ / (11.1) Par.?
rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat // (11.2) Par.?
nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ / (12.1) Par.?
putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau // (12.2) Par.?
bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā / (13.1) Par.?
māṃ cānuyātā vijanaṃ tapovanam aninditā // (13.2) Par.?
pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ / (14.1) Par.?
ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ // (14.2) Par.?
pitrā niyuktā bhagavan pravekṣyāmas tapovanam / (15.1) Par.?
dharmam evācariṣyāmas tatra mūlaphalāśanāḥ // (15.2) Par.?
tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / (16.1) Par.?
upānayata dharmātmā gām arghyam udakaṃ tataḥ // (16.2) Par.?
mṛgapakṣibhir āsīno munibhiś ca samantataḥ / (17.1) Par.?
rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ // (17.2) Par.?
pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam / (18.1) Par.?
bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā // (18.2) Par.?
cirasya khalu kākutstha paśyāmi tvām ihāgatam / (19.1) Par.?
śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam // (19.2) Par.?
avakāśo vivikto 'yaṃ mahānadyoḥ samāgame / (20.1) Par.?
puṇyaś ca ramaṇīyaś ca vasatv iha bhavān sukham // (20.2) Par.?
evam uktas tu vacanaṃ bharadvājena rāghavaḥ / (21.1) Par.?
pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ // (21.2) Par.?
bhagavann ita āsannaḥ paurajānapado janaḥ / (22.1) Par.?
āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ / (22.2) Par.?
anena kāraṇenāham iha vāsaṃ na rocaye // (22.3) Par.?
ekānte paśya bhagavann āśramasthānam uttamam / (23.1) Par.?
ramate yatra vaidehī sukhārhā janakātmajā // (23.2) Par.?
etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ / (24.1) Par.?
rāghavasya tato vākyam arthagrāhakam abravīt // (24.2) Par.?
daśakrośa itas tāta girir yasmin nivatsyasi / (25.1) Par.?
maharṣisevitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ // (25.2) Par.?
golāṅgūlānucarito vānararkṣaniṣevitaḥ / (26.1) Par.?
citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ // (26.2) Par.?
yāvatā citrakūṭasya naraḥ śṛṅgāṇy avekṣate / (27.1) Par.?
kalyāṇāni samādhatte na pāpe kurute manaḥ // (27.2) Par.?
ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam / (28.1) Par.?
tapasā divam ārūḍhāḥ kapālaśirasā saha // (28.2) Par.?
praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham / (29.1) Par.?
iha vā vanavāsāya vasa rāma mayā saha // (29.2) Par.?
sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim / (30.1) Par.?
sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit // (30.2) Par.?
tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ / (31.1) Par.?
prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ // (31.2) Par.?
prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat / (32.1) Par.?
uvāca naraśārdūlo muniṃ jvalitatejasam // (32.2) Par.?
śarvarīṃ bhavann adya satyaśīla tavāśrame / (33.1) Par.?
uṣitāḥ smeha vasatim anujānātu no bhavān // (33.2) Par.?
rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam / (34.1) Par.?
madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha // (34.2) Par.?
tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ / (35.1) Par.?
vicaranti vanānteṣu tāni drakṣyasi rāghava // (35.2) Par.?
prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam / (36.1) Par.?
mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam // (36.2) Par.?
Duration=0.1828761100769 secs.