Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha / (1.1) Par.?
rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ // (1.2) Par.?
anujñātaḥ sumantro 'tha yojayitvā hayottamān / (2.1) Par.?
ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ // (2.2) Par.?
sa vanāni sugandhīni saritaś ca sarāṃsi ca / (3.1) Par.?
paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca // (3.2) Par.?
tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ / (4.1) Par.?
ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha // (4.2) Par.?
sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ / (5.1) Par.?
sumantraś cintayāmāsa śokavegasamāhataḥ // (5.2) Par.?
kaccin na sagajā sāśvā sajanā sajanādhipā / (6.1) Par.?
rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī / (6.2) Par.?
iti cintāparaḥ sūtas tvaritaḥ praviveśa ha // (6.3) Par.?
sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ / (7.1) Par.?
kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // (7.2) Par.?
teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam / (8.1) Par.?
anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā // (8.2) Par.?
te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ / (9.1) Par.?
aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ // (9.2) Par.?
śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām / (10.1) Par.?
hatāḥ sma khalu ye neha paśyāma iti rāghavam // (10.2) Par.?
dānayajñavivāheṣu samājeṣu mahatsu ca / (11.1) Par.?
na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // (11.2) Par.?
kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham / (12.1) Par.?
iti rāmeṇa nagaraṃ pitṛvat paripālitam // (12.2) Par.?
vātāyanagatānāṃ ca strīṇām anvantarāpaṇam / (13.1) Par.?
rāmaśokābhitaptānāṃ śuśrāva paridevanam // (13.2) Par.?
sa rājamārgamadhyena sumantraḥ pihitānanaḥ / (14.1) Par.?
yatra rājā daśarathas tad evopayayau gṛham // (14.2) Par.?
so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca / (15.1) Par.?
kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ // (15.2) Par.?
tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ / (16.1) Par.?
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam // (16.2) Par.?
saha rāmeṇa niryāto vinā rāmam ihāgataḥ / (17.1) Par.?
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // (17.2) Par.?
yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam / (18.1) Par.?
ācchidya putre niryāte kausalyā yatra jīvati // (18.2) Par.?
satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan / (19.1) Par.?
pradīptam iva śokena viveśa sahasā gṛham // (19.2) Par.?
sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam / (20.1) Par.?
putraśokaparidyūnam apaśyat pāṇḍure gṛhe // (20.2) Par.?
abhigamya tam āsīnaṃ narendram abhivādya ca / (21.1) Par.?
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat // (21.2) Par.?
sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ / (22.1) Par.?
mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ // (22.2) Par.?
tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau / (23.1) Par.?
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau // (23.2) Par.?
sumitrayā tu sahitā kausalyā patitaṃ patim / (24.1) Par.?
utthāpayāmāsa tadā vacanaṃ cedam abravīt // (24.2) Par.?
imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ / (25.1) Par.?
vanavāsād anuprāptaṃ kasmān na pratibhāṣase // (25.2) Par.?
adyemam anayaṃ kṛtvā vyapatrapasi rāghava / (26.1) Par.?
uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā // (26.2) Par.?
deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim / (27.1) Par.?
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // (27.2) Par.?
sā tathoktvā mahārājaṃ kausalyā śokalālasā / (28.1) Par.?
dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī // (28.2) Par.?
evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi / (29.1) Par.?
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ // (29.2) Par.?
tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ / (30.1) Par.?
striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam // (30.2) Par.?
Duration=0.14229607582092 secs.