Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ / (1.1) Par.?
athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt // (1.2) Par.?
vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam / (2.1) Par.?
viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram // (2.2) Par.?
rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam / (3.1) Par.?
aśrupūrṇamukhaṃ dīnam uvāca paramārtavat // (3.2) Par.?
kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ / (4.1) Par.?
so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ / (4.2) Par.?
bhūmipālātmajo bhūmau śete katham anāthavat // (4.3) Par.?
yaṃ yāntam anuyānti sma padātirathakuñjarāḥ / (5.1) Par.?
sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ // (5.2) Par.?
vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam / (6.1) Par.?
kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau // (6.2) Par.?
sukumāryā tapasvinyā sumantra saha sītayā / (7.1) Par.?
rājaputrau kathaṃ pādair avaruhya rathād gatau // (7.2) Par.?
siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau / (8.1) Par.?
vanāntaṃ praviśantau tāv aśvināv iva mandaram // (8.2) Par.?
kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ / (9.1) Par.?
sumantra vanam āsādya kim uvāca ca maithilī / (9.2) Par.?
āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya // (9.3) Par.?
iti sūto narendreṇa coditaḥ sajjamānayā / (10.1) Par.?
uvāca vācā rājānaṃ sabāṣpaparirabdhayā // (10.2) Par.?
abravīn māṃ mahārāja dharmam evānupālayan / (11.1) Par.?
añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca // (11.2) Par.?
sūta madvacanāt tasya tātasya viditātmanaḥ / (12.1) Par.?
śirasā vandanīyasya vandyau pādau mahātmanaḥ // (12.2) Par.?
sarvam antaḥpuraṃ vācyaṃ sūta madvacanāt tvayā / (13.1) Par.?
ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam // (13.2) Par.?
mātā ca mama kausalyā kuśalaṃ cābhivādanam / (14.1) Par.?
devi devasya pādau ca devavat paripālaya // (14.2) Par.?
bharataḥ kuśalaṃ vācyo vācyo madvacanena ca / (15.1) Par.?
sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu // (15.2) Par.?
vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ / (16.1) Par.?
pitaraṃ yauvarājyastho rājyastham anupālaya // (16.2) Par.?
ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ / (17.1) Par.?
rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat // (17.2) Par.?
lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt / (18.1) Par.?
kenāyam aparādhena rājaputro vivāsitaḥ // (18.2) Par.?
yadi pravrājito rāmo lobhakāraṇakāritam / (19.1) Par.?
varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam / (19.2) Par.?
rāmasya tu parityāge na hetum upalakṣaye // (19.3) Par.?
asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt / (20.1) Par.?
janayiṣyati saṃkrośaṃ rāghavasya vivāsanam // (20.2) Par.?
ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye / (21.1) Par.?
bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ // (21.2) Par.?
sarvalokapriyaṃ tyaktvā sarvalokahite ratam / (22.1) Par.?
sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā // (22.2) Par.?
jānakī tu mahārāja niḥśvasantī tapasvinī / (23.1) Par.?
bhūtopahatacitteva viṣṭhitā vismṛtā sthitā // (23.2) Par.?
adṛṣṭapūrvavyasanā rājaputrī yaśasvinī / (24.1) Par.?
tena duḥkhena rudatī naiva māṃ kiṃcid abravīt // (24.2) Par.?
udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā / (25.1) Par.?
mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā // (25.2) Par.?
tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ / (26.1) Par.?
tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām // (26.2) Par.?
Duration=0.14883184432983 secs.