UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3688
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarvagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ / (3.1)
Par.?
śophānvito 'śophayutaśca pākāvityevamete daśa sampradiṣṭāḥ // (3.2)
Par.?
hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ / (4.1)
Par.?
dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ // (4.2)
Par.?
prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ / (5.1)
Par.?
tasmād abhiṣyandam udīryamāṇam upācaredāśu hitāya dhīmān // (5.2)
Par.?
nistodanaṃ stambhanaromaharṣasaṃgharṣapāruṣyaśirobhitāpāḥ / (6.1)
Par.?
viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti // (6.2)
Par.?
dāhaprapākau śiśirābhinandā dhūmāyanaṃ bāṣpasamucchrayaśca / (7.1)
Par.?
uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti // (7.2)
Par.?
uṣṇābhinandā gurutākṣiśophaḥ kaṇḍūpadehau sitatātiśaityam / (8.1)
Par.?
srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti // (8.2)
Par.?
tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca / (9.1)
Par.?
pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti // (9.2)
Par.?
vṛddhairetairabhiṣyandair narāṇāmakriyāvatām / (10.1)
Par.?
tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ // (10.2)
Par.?
utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā / (11.1)
Par.?
śiraso'rdhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ // (11.2)
Par.?
netramutpāṭyata iva mathyate 'raṇivacca yat / (12.1)
Par.?
saṃgharṣatodanirbhedamāṃsasaṃrabdham āvilam // (12.2)
Par.?
kuñcanāsphoṭanādhmānavepathuvyathanair yutam / (13.1)
Par.?
śiraso'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt // (13.2)
Par.?
raktarājicitaṃ srāvi vahninevāvadahyate / (14.1)
Par.?
yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktam iva kṣatam // (14.2)
Par.?
prapakvocchūnavartmāntaṃ sasvedaṃ pītadarśanam / (15.1)
Par.?
mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam // (15.2)
Par.?
śophavan nātisaṃrabdhaṃ srāvakaṇḍūsamanvitam / (16.1)
Par.?
śaityagauravapaicchilyadūṣikāharṣaṇānvitam // (16.2)
Par.?
rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam / (17.1)
Par.?
nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam // (17.2)
Par.?
bandhujīvapratīkāśaṃ tāmyati sparśanākṣamam / (18.1)
Par.?
raktāsrāvaṃ sanistodaṃ paśyatyagninibhā diśaḥ // (18.2)
Par.?
raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate / (19.1)
Par.?
yaddīptaṃ raktaparyantaṃ tadraktenādhimanthitam // (19.2)
Par.?
hanyāddṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt / (20.1)
Par.?
ṣaḍrātrādvai mārutottho nihanyānmithyācārāt paittikaḥ sadya eva // (20.2)
Par.?
kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ / (21.1)
Par.?
dāhasaṃharṣatāmratvaśophanistodagauravaiḥ // (21.2)
Par.?
juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu picchilam / (22.1)
Par.?
saṃrambhī pacyate yaśca netrapākaḥ saśophajaḥ // (22.2)
Par.?
śophahīnāni liṅgāni netrapāke tvaśophaje / (23.1)
Par.?
upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya / (23.2)
Par.?
rujābhirugrābhirasādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ // (23.3)
Par.?
antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan / (24.1)
Par.?
hatādhimanthaṃ janayettamasādhyaṃ vidurbudhāḥ // (24.2)
Par.?
pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṃcarati praduṣṭaḥ / (25.1)
Par.?
paryāyaśaścāpi rujaḥ karoti taṃ vātaparyāyamudāharanti // (25.2)
Par.?
yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat / (26.1)
Par.?
sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi // (26.2) Par.?
yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato vā / (27.1)
Par.?
kuryādrujo 'ti bhruvi locane vā tamanyatovātamudāharanti // (27.2)
Par.?
amlena bhuktena vidāhinā ca saṃchādyate sarvata eva netram / (28.1)
Par.?
śophānvitaṃ lohitakaiḥ sanīlair etādṛg amlādhyuṣitaṃ vadanti // (28.2)
Par.?
avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ / (29.1)
Par.?
muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ // (29.2)
Par.?
mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ / (30.1)
Par.?
tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca // (30.2)
Par.?
Duration=0.13643908500671 secs.