Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mama tv aśvā nivṛttasya na prāvartanta vartmani / (1.1) Par.?
uṣṇam aśru vimuñcanto rāme samprasthite vanam // (1.2) Par.?
ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim / (2.1) Par.?
prasthito ratham āsthāya tad duḥkham api dhārayan // (2.2) Par.?
guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn / (3.1) Par.?
āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti // (3.2) Par.?
viṣaye te mahārāja rāmavyasanakarśitāḥ / (4.1) Par.?
api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ // (4.2) Par.?
na ca sarpanti sattvāni vyālā na prasaranti ca / (5.1) Par.?
rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam // (5.2) Par.?
līnapuṣkarapattrāś ca narendra kaluṣodakāḥ / (6.1) Par.?
saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ // (6.2) Par.?
jalajāni ca puṣpāṇi mālyāni sthalajāni ca / (7.1) Par.?
nādya bhānty alpagandhīni phalāni ca yathā puram // (7.2) Par.?
praviśantam ayodhyāṃ māṃ na kaścid abhinandati / (8.1) Par.?
narā rāmam apaśyanto niḥśvasanti muhur muhuḥ // (8.2) Par.?
harmyair vimānaiḥ prāsādair avekṣya ratham āgatam / (9.1) Par.?
hāhākārakṛtā nāryo rāmādarśanakarśitāḥ // (9.2) Par.?
āyatair vimalair netrair aśruvegapariplutaiḥ / (10.1) Par.?
anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ // (10.2) Par.?
nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca / (11.1) Par.?
aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye // (11.2) Par.?
aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā / (12.1) Par.?
ārtasvaraparimlānā viniḥśvasitaniḥsvanā // (12.2) Par.?
nirānandā mahārāja rāmapravrājanāturā / (13.1) Par.?
kausalyā putrahīneva ayodhyā pratibhāti mā // (13.2) Par.?
sūtasya vacanaṃ śrutvā vācā paramadīnayā / (14.1) Par.?
bāṣpopahatayā rājā taṃ sūtam idam abravīt // (14.2) Par.?
kaikeyyā viniyuktena pāpābhijanabhāvayā / (15.1) Par.?
mayā na mantrakuśalair vṛddhaiḥ saha samarthitam // (15.2) Par.?
na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ / (16.1) Par.?
mayāyam arthaḥ sammohāt strīhetoḥ sahasā kṛtaḥ // (16.2) Par.?
bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat / (17.1) Par.?
kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā // (17.2) Par.?
sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam / (18.1) Par.?
tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām // (18.2) Par.?
yad yad yāpi mamaivājñā nivartayatu rāghavam / (19.1) Par.?
na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum // (19.2) Par.?
atha vāpi mahābāhur gato dūraṃ bhaviṣyati / (20.1) Par.?
mām eva ratham āropya śīghraṃ rāmāya darśaya // (20.2) Par.?
vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ / (21.1) Par.?
yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā // (21.2) Par.?
lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam / (22.1) Par.?
rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam // (22.2) Par.?
ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam / (23.1) Par.?
imām avasthām āpanno neha paśyāmi rāghavam // (23.2) Par.?
hā rāma rāmānuja hā hā vaidehi tapasvini / (24.1) Par.?
na māṃ jānīta duḥkhena mriyamāṇam anāthavat / (24.2) Par.?
dustaro jīvatā devi mayāyaṃ śokasāgaraḥ // (24.3) Par.?
aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam / (25.1) Par.?
itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ // (25.2) Par.?
iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ / (26.1) Par.?
vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā // (26.2) Par.?
Duration=0.1134729385376 secs.