Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1252
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ / (1.1) Par.?
dharaṇyāṃ gatasattveva kausalyā sūtam abravīt // (1.2) Par.?
naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ / (2.1) Par.?
tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham // (2.2) Par.?
nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api / (3.1) Par.?
atha tān nānugacchāmi gamiṣyāmi yamakṣayam // (3.2) Par.?
bāṣpavegopahatayā sa vācā sajjamānayā / (4.1) Par.?
idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt // (4.2) Par.?
tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā / (5.1) Par.?
vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ // (5.2) Par.?
lakṣmaṇaś cāpi rāmasya pādau paricaran vane / (6.1) Par.?
ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ // (6.2) Par.?
vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva / (7.1) Par.?
visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā // (7.2) Par.?
nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye / (8.1) Par.?
uciteva pravāsānāṃ vaidehī pratibhāti mā // (8.2) Par.?
nagaropavanaṃ gatvā yathā sma ramate purā / (9.1) Par.?
tathaiva ramate sītā nirjaneṣu vaneṣv api // (9.2) Par.?
bāleva ramate sītā bālacandranibhānanā / (10.1) Par.?
rāmā rāme hy adhīnātmā vijane 'pi vane satī // (10.2) Par.?
tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam / (11.1) Par.?
ayodhyāpi bhavet tasyā rāmahīnā tathā vanam // (11.2) Par.?
pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca / (12.1) Par.?
gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api // (12.2) Par.?
adhvanā vātavegena sambhrameṇātapena ca / (13.1) Par.?
na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā // (13.2) Par.?
sadṛśaṃ śatapattrasya pūrṇacandropamaprabham / (14.1) Par.?
vadanaṃ tadvadānyāyā vaidehyā na vikampate // (14.2) Par.?
alaktarasaraktābhāv alaktarasavarjitau / (15.1) Par.?
adyāpi caraṇau tasyāḥ padmakośasamaprabhau // (15.2) Par.?
nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī / (16.1) Par.?
idānīm api vaidehī tadrāgā nyastabhūṣaṇā // (16.2) Par.?
gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā / (17.1) Par.?
nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā // (17.2) Par.?
na śocyās te na cātmā te śocyo nāpi janādhipaḥ / (18.1) Par.?
idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam // (18.2) Par.?
vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ / (19.1) Par.?
vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te // (19.2) Par.?
tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā / (20.1) Par.?
na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca // (20.2) Par.?
Duration=0.066723108291626 secs.