Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1290
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam agnim iva saṃśāntam ambuhīnam ivārṇavam / (1.1) Par.?
hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam // (1.2) Par.?
kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā / (2.1) Par.?
upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata // (2.2) Par.?
sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam / (3.1) Par.?
tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi // (3.2) Par.?
vihāya māṃ gato rāmo bhartā ca svargato mama / (4.1) Par.?
vipathe sārthahīneva nāhaṃ jīvitum utsahe // (4.2) Par.?
bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ / (5.1) Par.?
icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ // (5.2) Par.?
na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan / (6.1) Par.?
kubjānimittaṃ kaikeyyā rāghavāṇāṃ kulaṃ hatam // (6.2) Par.?
aniyoge niyuktena rājñā rāmaṃ vivāsitam / (7.1) Par.?
sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā // (7.2) Par.?
rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ / (8.1) Par.?
videharājasya sutā tathā sītā tapasvinī / (8.2) Par.?
duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati // (8.3) Par.?
nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām / (9.1) Par.?
niśamya nūnaṃ saṃtrastā rāghavaṃ saṃśrayiṣyati // (9.2) Par.?
vṛddhaś caivālpaputraś ca vaidehīm anucintayan / (10.1) Par.?
so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam // (10.2) Par.?
tāṃ tataḥ sampariṣvajya vilapantīṃ tapasvinīm / (11.1) Par.?
vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ // (11.2) Par.?
tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim / (12.1) Par.?
rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram // (12.2) Par.?
na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ / (13.1) Par.?
sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam // (13.2) Par.?
tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam / (14.1) Par.?
hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan // (14.2) Par.?
bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ / (15.1) Par.?
rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan // (15.2) Par.?
niśā nakṣatrahīneva strīva bhartṛvivarjitā / (16.1) Par.?
purī nārājatāyodhyā hīnā rājñā mahātmanā // (16.2) Par.?
bāṣpaparyākulajanā hāhābhūtakulāṅganā / (17.1) Par.?
śūnyacatvaraveśmāntā na babhrāja yathāpuram // (17.2) Par.?
gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī / (18.1) Par.?
purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā // (18.2) Par.?
narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram / (19.1) Par.?
tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire // (19.2) Par.?
Duration=0.12302803993225 secs.