Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1299
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ / (1.1) Par.?
sametya rājakartāraḥ sabhām īyur dvijātayaḥ // (1.2) Par.?
mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ / (2.1) Par.?
kātyāyano gautamaś ca jābāliś ca mahāyaśāḥ // (2.2) Par.?
ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan / (3.1) Par.?
vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam // (3.2) Par.?
atītā śarvarī duḥkhaṃ yā no varṣaśatopamā / (4.1) Par.?
asmin pañcatvam āpanne putraśokena pārthive // (4.2) Par.?
svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ / (5.1) Par.?
lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha // (5.2) Par.?
ubhau bharataśatrughnau kekayeṣu paraṃtapau / (6.1) Par.?
pure rājagṛhe ramye mātāmahaniveśane // (6.2) Par.?
ikṣvākūṇām ihādyaiva kaścid rājā vidhīyatām / (7.1) Par.?
arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt // (7.2) Par.?
nārājake janapade vidyunmālī mahāsvanaḥ / (8.1) Par.?
abhivarṣati parjanyo mahīṃ divyena vāriṇā // (8.2) Par.?
nārājake janapade bījamuṣṭiḥ prakīryate / (9.1) Par.?
nārājake pituḥ putro bhāryā vā vartate vaśe // (9.2) Par.?
arājake dhanaṃ nāsti nāsti bhāryāpy arājake / (10.1) Par.?
idam atyāhitaṃ cānyat kutaḥ satyam arājake // (10.2) Par.?
nārājake janapade kārayanti sabhāṃ narāḥ / (11.1) Par.?
udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca // (11.2) Par.?
nārājake janapade yajñaśīlā dvijātayaḥ / (12.1) Par.?
sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ // (12.2) Par.?
nārājake janapade prabhūtanaṭanartakāḥ / (13.1) Par.?
utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ // (13.2) Par.?
nārājake janapade siddhārthā vyavahāriṇaḥ / (14.1) Par.?
kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ // (14.2) Par.?
nārājake janapade vāhanaiḥ śīghragāmibhiḥ / (15.1) Par.?
narā niryānty araṇyāni nārībhiḥ saha kāminaḥ // (15.2) Par.?
nārājake janapade dhanavantaḥ surakṣitāḥ / (16.1) Par.?
śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ // (16.2) Par.?
nārājake janapade vaṇijo dūragāminaḥ / (17.1) Par.?
gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ // (17.2) Par.?
nārājake janapade caraty ekacaro vaśī / (18.1) Par.?
bhāvayann ātmanātmānaṃ yatra sāyaṃgṛho muniḥ // (18.2) Par.?
nārājake janapade yogakṣemaṃ pravartate / (19.1) Par.?
na cāpy arājake senā śatrūn viṣahate yudhi // (19.2) Par.?
yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam / (20.1) Par.?
agopālā yathā gāvas tathā rāṣṭram arājakam // (20.2) Par.?
nārājake janapade svakaṃ bhavati kasyacit / (21.1) Par.?
matsyā iva narā nityaṃ bhakṣayanti parasparam // (21.2) Par.?
ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ / (22.1) Par.?
te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ // (22.2) Par.?
aho tama ivedaṃ syān na prajñāyeta kiṃcana / (23.1) Par.?
rājā cen na bhavel loke vibhajan sādhvasādhunī // (23.2) Par.?
jīvaty api mahārāje tavaiva vacanaṃ vayam / (24.1) Par.?
nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ // (24.2) Par.?
sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam / (25.1) Par.?
kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñca // (25.2) Par.?
Duration=0.10566687583923 secs.