Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1323
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm / (1.1) Par.?
bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ // (1.2) Par.?
vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam / (2.1) Par.?
putro rājādhirājasya subhṛśaṃ paryatapyata // (2.2) Par.?
tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ / (3.1) Par.?
āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ // (3.2) Par.?
vādayanti tathā śāntiṃ lāsayanty api cāpare / (4.1) Par.?
nāṭakāny apare prāhur hāsyāni vividhāni ca // (4.2) Par.?
sa tair mahātmā bharataḥ sakhibhiḥ priyavādibhiḥ / (5.1) Par.?
goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ // (5.2) Par.?
tam abravīt priyasakho bharataṃ sakhibhir vṛtam / (6.1) Par.?
suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase // (6.2) Par.?
evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha / (7.1) Par.?
śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam // (7.2) Par.?
svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam / (8.1) Par.?
patantam adriśikharāt kaluṣe gomayahrade // (8.2) Par.?
plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade / (9.1) Par.?
pibann añjalinā tailaṃ hasann iva muhur muhuḥ // (9.2) Par.?
tatas tilaudanaṃ bhuktvā punaḥ punar adhaḥśirāḥ / (10.1) Par.?
tailenābhyaktasarvāṅgas tailam evāvagāhata // (10.2) Par.?
svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi / (11.1) Par.?
sahasā cāpi saṃśāntaṃ jvalitaṃ jātavedasam // (11.2) Par.?
avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān / (12.1) Par.?
ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva parvatān // (12.2) Par.?
pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasam / (13.1) Par.?
prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ // (13.2) Par.?
tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ / (14.1) Par.?
rathena kharayuktena prayāto dakṣiṇāmukhaḥ // (14.2) Par.?
evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām / (15.1) Par.?
ahaṃ rāmo 'thavā rājā lakṣmaṇo vā mariṣyati // (15.2) Par.?
naro yānena yaḥ svapne kharayuktena yāti hi / (16.1) Par.?
acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate / (16.2) Par.?
etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye // (16.3) Par.?
śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ / (17.1) Par.?
jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam // (17.2) Par.?
imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā / (18.1) Par.?
bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam // (18.2) Par.?
Duration=0.055339097976685 secs.