Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ / (1.1) Par.?
praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram // (1.2) Par.?
samāgamya tu rājñā ca rājaputreṇa cārcitāḥ / (2.1) Par.?
rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ // (2.2) Par.?
purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ / (3.1) Par.?
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // (3.2) Par.?
atra viṃśatikoṭyas tu nṛpater mātulasya te / (4.1) Par.?
daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja // (4.2) Par.?
pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane / (5.1) Par.?
dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān // (5.2) Par.?
kaccit sukuśalī rājā pitā daśaratho mama / (6.1) Par.?
kaccic cārogatā rāme lakṣmaṇe vā mahātmani // (6.2) Par.?
āryā ca dharmaniratā dharmajñā dharmadarśinī / (7.1) Par.?
arogā cāpi kausalyā mātā rāmasya dhīmataḥ // (7.2) Par.?
kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā / (8.1) Par.?
śatrughnasya ca vīrasya sārogā cāpi madhyamā // (8.2) Par.?
ātmakāmā sadā caṇḍī krodhanā prājñamāninī / (9.1) Par.?
arogā cāpi kaikeyī mātā me kim uvāca ha // (9.2) Par.?
evam uktās tu te dūtā bharatena mahātmanā / (10.1) Par.?
ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā / (10.2) Par.?
kuśalās te naravyāghra yeṣāṃ kuśalam icchasi // (10.3) Par.?
bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata / (11.1) Par.?
āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām // (11.2) Par.?
evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ / (12.1) Par.?
dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha // (12.2) Par.?
rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ / (13.1) Par.?
punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi // (13.2) Par.?
bharatenaivam uktas tu nṛpo mātāmahas tadā / (14.1) Par.?
tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam // (14.2) Par.?
gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā / (15.1) Par.?
mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa // (15.2) Par.?
purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ / (16.1) Par.?
tau ca tāta maheṣvāsau bhrātarau rāmalakṣmaṇau // (16.2) Par.?
tasmai hastyuttamāṃś citrān kambalān ajināni ca / (17.1) Par.?
abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau // (17.2) Par.?
rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca / (18.1) Par.?
satkṛtya kaikeyīputraṃ kekayo dhanam ādiśat // (18.2) Par.?
tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān / (19.1) Par.?
dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ // (19.2) Par.?
airāvatān aindraśirān nāgān vai priyadarśanān / (20.1) Par.?
kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau // (20.2) Par.?
antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān / (21.1) Par.?
daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau // (21.2) Par.?
sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam / (22.1) Par.?
ratham āruhya bharataḥ śatrughnasahito yayau // (22.2) Par.?
rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam / (23.1) Par.?
uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ // (23.2) Par.?
balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ / (24.1) Par.?
ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt // (24.2) Par.?
Duration=0.11058211326599 secs.