Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1338
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye / (1.1) Par.?
jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye // (1.2) Par.?
anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam / (2.1) Par.?
utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam // (2.2) Par.?
sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam / (3.1) Par.?
bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau // (3.2) Par.?
taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam / (4.1) Par.?
aṅke bharatam āropya praṣṭuṃ samupacakrame // (4.2) Par.?
adya te katicid rātryaś cyutasyāryakaveśmanaḥ / (5.1) Par.?
api nādhvaśramaḥ śīghraṃ rathenāpatatas tava // (5.2) Par.?
āryakas te sukuśalī yudhājin mātulas tava / (6.1) Par.?
pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi // (6.2) Par.?
evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ / (7.1) Par.?
ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ // (7.2) Par.?
adya me saptamī rātriś cyutasyāryakaveśmanaḥ / (8.1) Par.?
ambāyāḥ kuśalī tāto yudhājin mātulaś ca me // (8.2) Par.?
yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ / (9.1) Par.?
pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ // (9.2) Par.?
rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ / (10.1) Par.?
yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati // (10.2) Par.?
śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ / (11.1) Par.?
na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me // (11.2) Par.?
rājā bhavati bhūyiṣṭham ihāmbāyā niveśane / (12.1) Par.?
tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ // (12.2) Par.?
pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ / (13.1) Par.?
āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane // (13.2) Par.?
taṃ pratyuvāca kaikeyī priyavad ghoram apriyam / (14.1) Par.?
ajānantaṃ prajānantī rājyalobhena mohitā / (14.2) Par.?
yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ // (14.3) Par.?
tac chrutvā bharato vākyaṃ dharmābhijanavāñśuciḥ / (15.1) Par.?
papāta sahasā bhūmau pitṛśokabalārditaḥ // (15.2) Par.?
tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ / (16.1) Par.?
vilalāpa mahātejā bhrāntākulitacetanaḥ // (16.2) Par.?
etat suruciraṃ bhāti pitur me śayanaṃ purā / (17.1) Par.?
tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā // (17.2) Par.?
tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi / (18.1) Par.?
utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt // (18.2) Par.?
uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ / (19.1) Par.?
tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ // (19.2) Par.?
sa ruditvā ciraṃ kālaṃ bhūmau viparivṛtya ca / (20.1) Par.?
jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ // (20.2) Par.?
abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati / (21.1) Par.?
ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam // (21.2) Par.?
tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama / (22.1) Par.?
pitaraṃ yo na paśyāmi nityaṃ priyahite ratam // (22.2) Par.?
amba kenātyagād rājā vyādhinā mayy anāgate / (23.1) Par.?
dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam // (23.2) Par.?
na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān / (24.1) Par.?
upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram // (24.2) Par.?
kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ / (25.1) Par.?
yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati // (25.2) Par.?
yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ / (26.1) Par.?
tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ // (26.2) Par.?
pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ / (27.1) Par.?
tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama // (27.2) Par.?
ārye kim abravīd rājā pitā me satyavikramaḥ / (28.1) Par.?
paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ // (28.2) Par.?
iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt / (29.1) Par.?
rāmeti rājā vilapan hā sīte lakṣmaṇeti ca / (29.2) Par.?
sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ // (29.3) Par.?
imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava / (30.1) Par.?
kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ // (30.2) Par.?
siddhārthās tu narā rāmam āgataṃ sītayā saha / (31.1) Par.?
lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam // (31.2) Par.?
tac chrutvā viṣasādaiva dvitīyāpriyaśaṃsanāt / (32.1) Par.?
viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram // (32.2) Par.?
kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ / (33.1) Par.?
lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ // (33.2) Par.?
tathā pṛṣṭā yathātattvam ākhyātum upacakrame / (34.1) Par.?
mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā // (34.2) Par.?
sa hi rājasutaḥ putra cīravāsā mahāvanam / (35.1) Par.?
daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ // (35.2) Par.?
tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā / (36.1) Par.?
svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame // (36.2) Par.?
kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit / (37.1) Par.?
kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // (37.2) Par.?
kaccin na paradārān vā rājaputro 'bhimanyate / (38.1) Par.?
kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ // (38.2) Par.?
athāsya capalā mātā tat svakarma yathātatham / (39.1) Par.?
tenaiva strīsvabhāvena vyāhartum upacakrame // (39.2) Par.?
na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit / (40.1) Par.?
kaścin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ / (40.2) Par.?
na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati // (40.3) Par.?
mayā tu putra śrutvaiva rāmasyaivābhiṣecanam / (41.1) Par.?
yācitas te pitā rājyaṃ rāmasya ca vivāsanam // (41.2) Par.?
sa svavṛttiṃ samāsthāya pitā te tat tathākarot / (42.1) Par.?
rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā // (42.2) Par.?
tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ / (43.1) Par.?
putraśokaparidyūnaḥ pañcatvam upapedivān // (43.2) Par.?
tvayā tv idānīṃ dharmajña rājatvam avalambyatām / (44.1) Par.?
tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam // (44.2) Par.?
tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ / (45.1) Par.?
saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva // (45.2) Par.?
Duration=0.15584182739258 secs.