Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2734
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
schler braucht ᅵbung
adhigatasarvaśāstrārtham api śiṣyaṃ yogyāṃ kārayet / (3.1) Par.?
snehādiṣu chedyādiṣu ca karmapatham upadiśet / (3.2) Par.?
subahuśruto 'pyakṛtayogyaḥ karmasvayogyo bhavati // (3.3) Par.?
Objekte zum ᅵben von chirurgischen Operationen
tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti // (4.1) Par.?
bhavataś cātra / (5.1) Par.?
evamādiṣu medhāvī yogyārheṣu yathāvidhi / (5.2) Par.?
dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu // (5.3) Par.?
tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu / (6.1) Par.?
yasya yatreha sādharmyaṃ tatra yogyāṃ samācaret // (6.2) Par.?
Duration=0.039268016815186 secs.