Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1351
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā / (1.1) Par.?
roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ // (1.2) Par.?
rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi / (2.1) Par.?
parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava // (2.2) Par.?
kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ / (3.1) Par.?
yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau // (3.2) Par.?
bhrūṇahatyām asi prāptā kulasyāsya vināśanāt / (4.1) Par.?
kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām // (4.2) Par.?
yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā / (5.1) Par.?
sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam // (5.2) Par.?
tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ / (6.1) Par.?
ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ // (6.2) Par.?
mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke / (7.1) Par.?
na te 'ham abhibhāṣyo 'smi durvṛtte patighātini // (7.2) Par.?
kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ / (8.1) Par.?
duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm // (8.2) Par.?
na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ / (9.1) Par.?
rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ // (9.2) Par.?
yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ / (10.1) Par.?
vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ // (10.2) Par.?
yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte / (11.1) Par.?
bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye // (11.2) Par.?
kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye / (12.1) Par.?
kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī // (12.2) Par.?
kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam / (13.1) Par.?
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyā ātmasambhavam // (13.2) Par.?
aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate / (14.1) Par.?
tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ // (14.2) Par.?
anyadā kila dharmajñā surabhiḥ surasaṃmatā / (15.1) Par.?
vahamānau dadarśorvyāṃ putrau vigatacetasau // (15.2) Par.?
tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale / (16.1) Par.?
ruroda putraśokena bāṣpaparyākulekṣaṇā // (16.2) Par.?
adhastād vrajatas tasyāḥ surarājño mahātmanaḥ / (17.1) Par.?
bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ // (17.2) Par.?
tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm / (18.1) Par.?
indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ // (18.2) Par.?
bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat / (19.1) Par.?
kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi // (19.2) Par.?
evam uktā tu surabhiḥ surarājena dhīmatā / (20.1) Par.?
pratyuvāca tato dhīrā vākyaṃ vākyaviśāradā // (20.2) Par.?
śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa / (21.1) Par.?
ahaṃ tu magnau śocāmi svaputrau viṣame sthitau // (21.2) Par.?
etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau / (22.1) Par.?
ardyamānau balīvardau karṣakeṇa surādhipa // (22.2) Par.?
mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau / (23.1) Par.?
yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ // (23.2) Par.?
yasyāḥ putrasahasrāṇi sāpi śocati kāmadhuk / (24.1) Par.?
kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati // (24.2) Par.?
ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā / (25.1) Par.?
tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase // (25.2) Par.?
ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām / (26.1) Par.?
vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ // (26.2) Par.?
ānāyayitvā tanayaṃ kausalyāyā mahādyutim / (27.1) Par.?
svayam eva pravekṣyāmi vanaṃ muniniṣevitam // (27.2) Par.?
iti nāga ivāraṇye tomarāṅkuśacoditaḥ / (28.1) Par.?
papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ // (28.2) Par.?
saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ / (29.1) Par.?
babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye // (29.2) Par.?
Duration=0.13668894767761 secs.