Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1355
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam / (1.1) Par.?
uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ // (1.2) Par.?
alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ / (2.1) Par.?
prāptakālaṃ narapateḥ kuru saṃyānam uttaram // (2.2) Par.?
vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ / (3.1) Par.?
pretakāryāṇi sarvāṇi kārayāmāsa dharmavit // (3.2) Par.?
uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam / (4.1) Par.?
āpītavarṇavadanaṃ prasuptam iva bhūmipam // (4.2) Par.?
niveśya śayane cāgrye nānāratnapariṣkṛte / (5.1) Par.?
tato daśarathaṃ putro vilalāpa suduḥkhitaḥ // (5.2) Par.?
kiṃ te vyavasitaṃ rājan proṣite mayy anāgate / (6.1) Par.?
vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam // (6.2) Par.?
kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam / (7.1) Par.?
hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā // (7.2) Par.?
yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure / (8.1) Par.?
tvayi prayāte svas tāta rāme ca vanam āśrite // (8.2) Par.?
vidhavā pṛthivī rājaṃs tvayā hīnā na rājate / (9.1) Par.?
hīnacandreva rajanī nagarī pratibhāti mām // (9.2) Par.?
evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasam / (10.1) Par.?
abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ // (10.2) Par.?
pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ / (11.1) Par.?
tāny avyagraṃ mahābāho kriyantām avicāritam // (11.2) Par.?
tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat / (12.1) Par.?
ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ // (12.2) Par.?
ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ / (13.1) Par.?
ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi // (13.2) Par.?
śibikāyām athāropya rājānaṃ gatacetanam / (14.1) Par.?
bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ // (14.2) Par.?
hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca / (15.1) Par.?
prakiranto janā mārgaṃ nṛpater agrato yayuḥ // (15.2) Par.?
candanāguruniryāsān saralaṃ padmakaṃ tathā / (16.1) Par.?
devadārūṇi cāhṛtya citāṃ cakrus tathāpare // (16.2) Par.?
gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam / (17.1) Par.?
tataḥ saṃveśayāmāsuś citāmadhye tam ṛtvijaḥ // (17.2) Par.?
tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ / (18.1) Par.?
jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ // (18.2) Par.?
śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ / (19.1) Par.?
nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā // (19.2) Par.?
prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam / (20.1) Par.?
striyaś ca śokasaṃtaptāḥ kausalyāpramukhās tadā // (20.2) Par.?
krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve / (21.1) Par.?
ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ // (21.2) Par.?
tato rudantyo vivaśā vilapya ca punaḥ punaḥ / (22.1) Par.?
yānebhyaḥ sarayūtīram avaterur varāṅganāḥ // (22.2) Par.?
kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca / (23.1) Par.?
puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham // (23.2) Par.?
Duration=0.11412906646729 secs.