UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1430
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ / (1.1)
Par.?
aṅke bharatam āropya paryapṛcchat samāhitaḥ // (1.2)
Par.?
kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ / (2.1)
Par.?
na hi tvaṃ jīvatas tasya vanam āgantum arhasi // (2.2)
Par.?
cirasya bata paśyāmi dūrād bharatam āgatam / (3.1)
Par.?
duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ // (3.2)
Par.?
kaccid daśaratho rājā kuśalī satyasaṃgaraḥ / (4.1)
Par.?
rājasūyāśvamedhānām āhartā dharmaniścayaḥ // (4.2)
Par.?
sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ / (5.1)
Par.?
ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate // (5.2)
Par.?
tāta kaccic ca kausalyā sumitrā ca prajāvatī / (6.1)
Par.?
sukhinī kaccid āryā ca devī nandati kaikayī // (6.2)
Par.?
kaccid vinayasampannaḥ kulaputro bahuśrutaḥ / (7.1)
Par.?
anasūyur anudraṣṭā satkṛtas te purohitaḥ // (7.2)
Par.?
kaccid agniṣu te yukto vidhijño matimān ṛjuḥ / (8.1)
Par.?
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // (8.2)
Par.?
iṣvastravarasampannam arthaśāstraviśāradam / (9.1)
Par.?
sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase // (9.2)
Par.?
kaccid ātmasamāḥ śūrāḥ śrutavanto jitendriyāḥ / (10.1)
Par.?
kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ // (10.2)
Par.?
mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava / (11.1)
Par.?
susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ // (11.2)
Par.?
kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase / (12.1)
Par.?
kaccic cāpararātriṣu cintayasy arthanaipuṇam // (12.2)
Par.?
kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha / (13.1)
Par.?
kaccit te mantrito mantro rāṣṭraṃ na paridhāvati // (13.2)
Par.?
kaccid arthaṃ viniścitya laghumūlaṃ mahodayam / (14.1)
Par.?
kṣipram ārabhase kartuṃ na dīrghayasi rāghava // (14.2)
Par.?
kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ / (15.1)
Par.?
vidus te sarvakāryāṇi na kartavyāni pārthivāḥ // (15.2)
Par.?
kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ / (16.1)
Par.?
tvayā vā tava vāmātyair budhyate tāta mantritam // (16.2)
Par.?
kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam / (17.1)
Par.?
paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat // (17.2)
Par.?
sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ / (18.1)
Par.?
athavāpyayutāny eva nāsti teṣu sahāyatā // (18.2)
Par.?
eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ / (19.1)
Par.?
rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // (19.2)
Par.?
kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ / (20.1)
Par.?
jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // (20.2)
Par.?
amātyān upadhātītān pitṛpaitāmahāñ śucīn / (21.1)
Par.?
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // (21.2)
Par.?
kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā / (22.1)
Par.?
ugrapratigrahītāraṃ kāmayānam iva striyaḥ // (22.2)
Par.?
upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam / (23.1)
Par.?
śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate // (23.2)
Par.?
kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ / (24.1)
Par.?
kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ // (24.2)
Par.?
balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ / (25.1)
Par.?
dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // (25.2)
Par.?
kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam / (26.1)
Par.?
samprāptakālaṃ dātavyaṃ dadāsi na vilambase // (26.2)
Par.?
kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ / (27.1)
Par.?
bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ // (27.2)
Par.?
kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ / (28.1)
Par.?
kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ // (28.2)
Par.?
kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān / (29.1)
Par.?
yathoktavādī dūtas te kṛto bharata paṇḍitaḥ // (29.2)
Par.?
kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca / (30.1)
Par.?
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // (30.2)
Par.?
kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā / (31.1)
Par.?
durbalān anavajñāya vartase ripusūdana // (31.2)
Par.?
kaccin na lokāyatikān brāhmaṇāṃs tāta sevase / (32.1)
Par.?
anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ // (32.2)
Par.?
dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ / (33.1)
Par.?
buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te // (33.2)
Par.?
vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ / (34.1)
Par.?
satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām // (34.2)
Par.?
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā / (35.1)
Par.?
jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ // (35.2)
Par.?
prāsādair vividhākārair vṛtāṃ vaidyajanākulām / (36.1)
Par.?
kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi // (36.2)
Par.?
kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ / (37.1)
Par.?
devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ // (37.2)
Par.?
prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ / (38.1)
Par.?
sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ // (38.2)
Par.?
adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ / (39.1)
Par.?
kaccijjanapadaḥ sphītaḥ sukhaṃ vasati rāghava // (39.2)
Par.?
kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ / (40.1)
Par.?
vārttāyāṃ saṃśritas tāta loko hi sukham edhate // (40.2)
Par.?
teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam / (41.1)
Par.?
rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ // (41.2)
Par.?
kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ / (42.1)
Par.?
kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // (42.2)
Par.?
kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi / (43.1)
Par.?
kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam / (43.2)
Par.?
utthāyotthāya pūrvāhṇe rājaputro mahāpathe // (43.3)
Par.?
kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ / (44.1)
Par.?
yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // (44.2) Par.?
āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ / (45.1)
Par.?
apātreṣu na te kaccit kośo gacchati rāghava // (45.2)
Par.?
devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca / (46.1)
Par.?
yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ // (46.2)
Par.?
kaccid āryo viśuddhātmākṣāritaś corakarmaṇā / (47.1)
Par.?
apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ // (47.2)
Par.?
gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ / (48.1)
Par.?
kaccin na mucyate coro dhanalobhān nararṣabha // (48.2)
Par.?
vyasane kaccid āḍhyasya durgatasya ca rāghava / (49.1)
Par.?
arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ // (49.2)
Par.?
yāni mithyābhiśastānāṃ patanty asrāṇi rāghava / (50.1)
Par.?
tāni putrapaśūn ghnanti prītyartham anuśāsataḥ // (50.2)
Par.?
kaccid vṛddhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava / (51.1)
Par.?
dānena manasā vācā tribhir etair bubhūṣase // (51.2)
Par.?
kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn / (52.1)
Par.?
caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi // (52.2)
Par.?
kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ / (53.1)
Par.?
ubhau vā prītilobhena kāmena na vibādhase // (53.2)
Par.?
kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara / (54.1)
Par.?
vibhajya kāle kālajña sarvān bharata sevase // (54.2)
Par.?
kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ / (55.1)
Par.?
āśaṃsante mahāprājña paurajānapadaiḥ saha // (55.2)
Par.?
nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām / (56.1)
Par.?
adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām // (56.2)
Par.?
ekacintanam arthānām anarthajñaiś ca mantraṇam / (57.1)
Par.?
niścitānām anārambhaṃ mantrasyāparirakṣaṇam // (57.2)
Par.?
maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ / (58.1)
Par.?
kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // (58.2)
Par.?
kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava / (59.1)
Par.?
kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi // (59.2)
Par.?
Duration=0.25951218605042 secs.