Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3691
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaścikitsitapravibhāgavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
ṣaṭsaptatirye 'bhihitā vyādhayo nāmalakṣaṇaiḥ / (3.1) Par.?
cikitsitamidaṃ teṣāṃ samāsavyāsataḥ śṛṇu // (3.2) Par.?
chedyāsteṣu daśaikaśca nava lekhyāḥ prakīrtitāḥ / (4.1) Par.?
bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu // (4.2) Par.?
dvādaśāśastrakṛtyāśca yāpyāḥ sapta bhavanti hi / (5.1) Par.?
rogā varjayitavyāḥ syurdaśa pañca ca jānatā / (5.2) Par.?
asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau // (5.3) Par.?
arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ / (6.1) Par.?
jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena // (6.2) Par.?
utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma / (7.1) Par.?
kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ // (7.2) Par.?
śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca / (8.1) Par.?
ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca // (8.2) Par.?
pūyālasānilaviparyayamanthasaṃjñāḥ syandāstu yantyupaśamaṃ hi sirāvyadhena / (9.1) Par.?
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu // (9.2) Par.?
aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe / (10.1) Par.?
āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ // (10.2) Par.?
saṃpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ / (11.1) Par.?
catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva / (11.2) Par.?
aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau // (11.3) Par.?
Duration=0.060781002044678 secs.