Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1357
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ / (1.1) Par.?
bharataṃ śokasaṃtaptam idaṃ vacanam abravīt // (1.2) Par.?
gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ / (2.1) Par.?
sa rāmaḥ sattvasampannaḥ striyā pravrājito vanam // (2.2) Par.?
balavān vīryasampanno lakṣmaṇo nāma yo 'py asau / (3.1) Par.?
kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham // (3.2) Par.?
pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau / (4.1) Par.?
utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ // (4.2) Par.?
iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje / (5.1) Par.?
prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā // (5.2) Par.?
liptā candanasāreṇa rājavastrāṇi bibhratī / (6.1) Par.?
mekhalādāmabhiś citrai rajjubaddheva vānarī // (6.2) Par.?
tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm / (7.1) Par.?
gṛhītvākaruṇāṃ kubjāṃ śatrughnāya nyavedayat // (7.2) Par.?
yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā / (8.1) Par.?
seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati // (8.2) Par.?
śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ / (9.1) Par.?
antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ // (9.2) Par.?
tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ / (10.1) Par.?
yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām // (10.2) Par.?
evam uktā ca tenāśu sakhījanasamāvṛtā / (11.1) Par.?
gṛhītā balavat kubjā sā tadgṛham anādayat // (11.2) Par.?
tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ / (12.1) Par.?
kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ // (12.2) Par.?
amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ / (13.1) Par.?
yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati // (13.2) Par.?
sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm / (14.1) Par.?
kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ // (14.2) Par.?
sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ / (15.1) Par.?
vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale // (15.2) Par.?
tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ / (16.1) Par.?
citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata // (16.2) Par.?
tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam / (17.1) Par.?
aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā // (17.2) Par.?
sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ / (18.1) Par.?
kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ // (18.2) Par.?
tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā / (19.1) Par.?
śatrughnabhayasaṃtrastā putraṃ śaraṇam āgatā // (19.2) Par.?
tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt / (20.1) Par.?
avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti // (20.2) Par.?
hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm / (21.1) Par.?
yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam // (21.2) Par.?
imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ / (22.1) Par.?
tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam // (22.2) Par.?
bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ / (23.1) Par.?
nyavartata tato roṣāt tāṃ mumoca ca mantharām // (23.2) Par.?
sā pādamūle kaikeyyā mantharā nipapāta ha / (24.1) Par.?
niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca // (24.2) Par.?
śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā / (25.1) Par.?
śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām // (25.2) Par.?
Duration=0.10625219345093 secs.