Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1359
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ / (1.1) Par.?
svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā // (1.2) Par.?
karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ / (2.1) Par.?
tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ // (2.2) Par.?
kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā / (3.1) Par.?
samarthā ye ca draṣṭāraḥ puratas te pratasthire // (3.2) Par.?
sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān / (4.1) Par.?
aśobhata mahāvegaḥ sāgarasyeva parvaṇi // (4.2) Par.?
te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ / (5.1) Par.?
karaṇair vividhopetaiḥ purastāt sampratasthire // (5.2) Par.?
latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca / (6.1) Par.?
janās te cakrire mārgaṃ chindanto vividhān drumān // (6.2) Par.?
avṛkṣeṣu ca deśeṣu kecid vṛkṣān aropayan / (7.1) Par.?
kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit // (7.2) Par.?
apare vīraṇastambān balino balavattarāḥ / (8.1) Par.?
vidhamanti sma durgāṇi sthalāni ca tatas tataḥ // (8.2) Par.?
apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam / (9.1) Par.?
nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ // (9.2) Par.?
babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā / (10.1) Par.?
bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā // (10.2) Par.?
acireṇaiva kālena parivāhān bahūdakān / (11.1) Par.?
cakrur bahuvidhākārān sāgarapratimān bahūn / (11.2) Par.?
udapānān bahuvidhān vedikāparimaṇḍitān // (11.3) Par.?
sa sudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ / (12.1) Par.?
mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ // (12.2) Par.?
candanodakasaṃsikto nānākusumabhūṣitaḥ / (13.1) Par.?
bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ // (13.2) Par.?
ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ / (14.1) Par.?
ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca // (14.2) Par.?
yo niveśas tv abhipreto bharatasya mahātmanaḥ / (15.1) Par.?
bhūyas taṃ śobhayāmāsur bhūṣābhir bhūṣaṇopamam // (15.2) Par.?
nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ / (16.1) Par.?
niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ // (16.2) Par.?
bahupāṃsucayāś cāpi parikhāparivāritāḥ / (17.1) Par.?
tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ // (17.2) Par.?
prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ / (18.1) Par.?
patākāśobhitāḥ sarve sunirmitamahāpathāḥ // (18.2) Par.?
visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ / (19.1) Par.?
samucchritair niveśās te babhuḥ śakrapuropamāḥ // (19.2) Par.?
jāhnavīṃ tu samāsādya vividhadrumakānanām / (20.1) Par.?
śītalāmalapānīyāṃ mahāmīnasamākulām // (20.2) Par.?
sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate / (21.1) Par.?
narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ // (21.2) Par.?
Duration=0.10395002365112 secs.