UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1466
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ / (1.1)
Par.?
śocatām eva rajanī duḥkhena vyatyavartata // (1.2)
Par.?
rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ / (2.1)
Par.?
mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman // (2.2)
Par.?
tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt / (3.1)
Par.?
bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt // (3.2)
Par.?
sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama / (4.1)
Par.?
tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam // (4.2)
Par.?
mahatevāmbuvegena bhinnaḥ setur jalāgame / (5.1)
Par.?
durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat // (5.2)
Par.?
gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ / (6.1)
Par.?
anugantuṃ na śaktir me gatiṃ tava mahīpate // (6.2)
Par.?
sujīvaṃ nityaśas tasya yaḥ parair upajīvyate / (7.1)
Par.?
rāma tena tu durjīvaṃ yaḥ parān upajīvati // (7.2)
Par.?
yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ / (8.1)
Par.?
hrasvakena durāroho rūḍhaskandho mahādrumaḥ // (8.2)
Par.?
sa yadā puṣpito bhūtvā phalāni na vidarśayet / (9.1)
Par.?
sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // (9.2)
Par.?
eṣopamā mahābāho tvam arthaṃ vettum arhasi / (10.1)
Par.?
yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi // (10.2)
Par.?
śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ / (11.1)
Par.?
pratapantam ivādityaṃ rājye sthitam ariṃdamam // (11.2)
Par.?
tavānuyāne kākutstha mattā nardantu kuñjarāḥ / (12.1)
Par.?
antaḥpuragatā nāryo nandantu susamāhitāḥ // (12.2)
Par.?
tasya sādhv ity amanyanta nāgarā vividhā janāḥ / (13.1)
Par.?
bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ // (13.2)
Par.?
tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam / (14.1)
Par.?
rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān // (14.2)
Par.?
nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ / (15.1)
Par.?
itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati // (15.2)
Par.?
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / (16.1)
Par.?
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // (16.2)
Par.?
yathā phalānāṃ pakvānāṃ nānyatra patanād bhayam / (17.1)
Par.?
evaṃ narasya jātasya nānyatra maraṇād bhayam // (17.2)
Par.?
yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati / (18.1)
Par.?
tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ // (18.2)
Par.?
ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha / (19.1)
Par.?
āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ // (19.2)
Par.?
ātmānam anuśoca tvaṃ kim anyam anuśocasi / (20.1)
Par.?
āyus te hīyate yasya sthitasya ca gatasya ca // (20.2)
Par.?
sahaiva mṛtyur vrajati saha mṛtyur niṣīdati / (21.1)
Par.?
gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate // (21.2)
Par.?
gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ / (22.1)
Par.?
jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet // (22.2)
Par.?
nandanty udita āditye nandanty astam ite ravau / (23.1)
Par.?
ātmano nāvabudhyante manuṣyā jīvitakṣayam // (23.2)
Par.?
hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam / (24.1)
Par.?
ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ // (24.2)
Par.?
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave / (25.1)
Par.?
sametya ca vyapeyātāṃ kālam āsādya kaṃcana // (25.2)
Par.?
evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca / (26.1)
Par.?
sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ // (26.2)
Par.?
nātra kaścid yathā bhāvaṃ prāṇī samabhivartate / (27.1)
Par.?
tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ // (27.2)
Par.?
yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthitaḥ / (28.1)
Par.?
aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti // (28.2)
Par.?
evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ / (29.1)
Par.?
tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ // (29.2)
Par.?
vayasaḥ patamānasya srotaso vānivartinaḥ / (30.1)
Par.?
ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ // (30.2)
Par.?
dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ / (31.1)
Par.?
dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ // (31.2)
Par.?
bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt / (32.1)
Par.?
arthādānāc ca
dhārmeṇa pitā nas tridivaṃ gataḥ // (32.2)
Par.?
iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān / (33.1)
Par.?
uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ // (33.2)
Par.?
sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ / (34.1)
Par.?
daivīm ṛddhim anuprāpto brahmalokavihāriṇīm // (34.2) Par.?
taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati / (35.1)
Par.?
tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ // (35.2)
Par.?
ete bahuvidhāḥ śokā vilāparudite tathā / (36.1)
Par.?
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // (36.2)
Par.?
sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm / (37.1)
Par.?
tathā pitrā niyukto 'si vaśinā vadatāṃ vara // (37.2)
Par.?
yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā / (38.1)
Par.?
tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam // (38.2)
Par.?
na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama / (39.1)
Par.?
tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā // (39.2)
Par.?
evam uktvā tu virate rāme vacanam arthavat / (40.1)
Par.?
uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ // (40.2)
Par.?
ko hi syād īdṛśo loke yādṛśas tvam ariṃdama / (41.1)
Par.?
na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet // (41.2)
Par.?
saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān / (42.1)
Par.?
yathā mṛtas tathā jīvan yathāsati tathā sati // (42.2)
Par.?
yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ / (43.1)
Par.?
sa evaṃ vyasanaṃ prāpya na viṣīditum arhati // (43.2)
Par.?
amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ / (44.1)
Par.?
sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava // (44.2)
Par.?
na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam / (45.1)
Par.?
aviṣahyatamaṃ duḥkham āsādayitum arhati // (45.2)
Par.?
proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam / (46.1)
Par.?
kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama // (46.2)
Par.?
dharmabandhena baddho 'smi tenemāṃ neha mātaram / (47.1)
Par.?
hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm // (47.2)
Par.?
kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ / (48.1)
Par.?
jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam // (48.2)
Par.?
guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca / (49.1)
Par.?
tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi // (49.2)
Par.?
ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam / (50.1)
Par.?
striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit // (50.2)
Par.?
antakāle hi bhūtāni muhyantīti purāśrutiḥ / (51.1)
Par.?
rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā // (51.2)
Par.?
sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt / (52.1)
Par.?
tātasya yad atikrāntaṃ pratyāharatu tad bhavān // (52.2)
Par.?
pitur hi samatikrāntaṃ putro yaḥ sādhu manyate / (53.1)
Par.?
tad apatyaṃ mataṃ loke viparītam ato 'nyathā // (53.2)
Par.?
tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ / (54.1)
Par.?
abhipattā kṛtaṃ karma loke dhīravigarhitam // (54.2)
Par.?
kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ / (55.1)
Par.?
paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān // (55.2)
Par.?
kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam / (56.1)
Par.?
īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati // (56.2)
Par.?
atha kleśajam eva tvaṃ dharmaṃ caritum icchasi / (57.1)
Par.?
dharmeṇa caturo varṇān pālayan kleśam āpnuhi // (57.2)
Par.?
caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam / (58.1)
Par.?
āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi // (58.2)
Par.?
śrutena bālaḥ sthānena janmanā bhavato hy aham / (59.1)
Par.?
sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati // (59.2)
Par.?
hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham / (60.1)
Par.?
bhavatā ca vinā bhūto na vartayitum utsahe // (60.2)
Par.?
idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam / (61.1)
Par.?
anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ // (61.2)
Par.?
ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ / (62.1)
Par.?
ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ // (62.2)
Par.?
abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja / (63.1)
Par.?
vijitya tarasā lokān marudbhir iva vāsavaḥ // (63.2)
Par.?
ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan / (64.1)
Par.?
suhṛdas tarpayan kāmais tvam evātrānuśādhi mām // (64.2)
Par.?
adyārya muditāḥ santu suhṛdas te 'bhiṣecane / (65.1)
Par.?
adya bhītāḥ
pālayantāṃ durhṛdas te diśo daśa // (65.2)
Par.?
ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha / (66.1)
Par.?
adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt // (66.2)
Par.?
śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi / (67.1)
Par.?
bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ // (67.2)
Par.?
athavā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ / (68.1)
Par.?
gamiṣyati gamiṣyāmi bhavatā sārdham apy aham // (68.2)
Par.?
tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ / (69.1)
Par.?
na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ // (69.2)
Par.?
tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ / (70.1)
Par.?
na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ // (70.2)
Par.?
tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ / (71.1)
Par.?
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha // (71.2)
Par.?
Duration=1.8317041397095 secs.