Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3692
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau / (3.1) Par.?
svedayitvā yathānyāyaṃ sirāmokṣeṇa yojayet // (3.2) Par.?
sampādayedbastibhistu samyak snehavirecitau / (4.1) Par.?
tarpaṇaiḥ puṭapākaiśca dhūmairāścyotanaistathā // (4.2) Par.?
nasyasnehaparīṣekaiḥ śirobastibhireva ca / (5.1) Par.?
vātaghnānūpajalajamāṃsāmlakvāthasecanaiḥ // (5.2) Par.?
snehaiścaturbhiruṣṇaiśca tatpītāmbaradhāraṇaiḥ / (6.1) Par.?
payobhir vesavāraiśca sālvaṇaiḥ pāyasaistathā // (6.2) Par.?
bhiṣak sampādayedetāvupanāhaiśca pūjitaiḥ / (7.1) Par.?
grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ // (7.2) Par.?
susaṃskṛtaiḥ payobhiśca tayorāhāra iṣyate / (8.1) Par.?
tathā copari bhaktasya sarpiḥ pānaṃ praśasyate // (8.2) Par.?
triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā / (9.1) Par.?
siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā // (9.2) Par.?
snehāstailādvinā siddhā vātaghnaistarpaṇe hitāḥ / (10.1) Par.?
snaihikaḥ puṭapākaśca dhūmo nasyaṃ ca tadvidham // (10.2) Par.?
nasyādiṣu sthirākṣīramadhuraistailamiṣyate / (11.1) Par.?
eraṇḍapallave mūle tvaci vājaṃ payaḥ śṛtam // (11.2) Par.?
kaṇṭakāryāśca mūleṣu sukhoṣṇaṃ secane hitam / (12.1) Par.?
saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṃ payaḥ // (12.2) Par.?
hitamardhodakaṃ seke tathāścyotanam eva ca / (13.1) Par.?
hrīveravakramañjiṣṭhodumbaratvakṣu sādhitam // (13.2) Par.?
sāmbhaśchāgaṃ payo vāpi śūlāścyotanamuttamam / (14.1) Par.?
madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet // (14.2) Par.?
ājena payasā śreṣṭhamabhiṣyande tadañjanam / (15.1) Par.?
gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram // (15.2) Par.?
dviguṇaṃ piṣṭamadbhistu guṭikāñjanamiṣyate / (16.1) Par.?
snehāñjanaṃ hitaṃ cātra vakṣyate tadyathāvidhi // (16.2) Par.?
rogo yaścānyatovāto yaśca mārutaparyayaḥ / (17.1) Par.?
anenaiva vidhānena bhiṣak tāvapi sādhayet // (17.2) Par.?
pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane / (18.1) Par.?
vṛkṣādanyāṃ kapitthe ca pañcamūle mahatyapi // (18.2) Par.?
sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet / (19.1) Par.?
siddhaṃ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ // (19.2) Par.?
sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa vā / (20.1) Par.?
saindhavaṃ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam // (20.2) Par.?
stanyodakābhyāṃ kartavyaṃ śuṣkapāke tadañjanam / (21.1) Par.?
pūjitaṃ sarpiṣaścātra pānamakṣṇośca tarpaṇam // (21.2) Par.?
ghṛtena jīvanīyena nasyaṃ tailena cāṇunā / (22.1) Par.?
pariṣeke hitaṃ cātra payaḥ śītaṃ sasaindhavam // (22.2) Par.?
rajanīdārusiddhaṃ vā saindhavena samāyutam / (23.1) Par.?
sarpiryutaṃ stanyaghṛṣṭamañjanaṃ vā mahauṣadham // (23.2) Par.?
vasā vānūpajalajā saindhavena samāyutā / (24.1) Par.?
nāgaronmiśritā kiṃcicchuṣkapāke tadañjanam // (24.2) Par.?
pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ / (25.1) Par.?
bījenānena matimān teṣu karma prayojayet // (25.2) Par.?
Duration=0.089345932006836 secs.