Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1369
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ / (1.1) Par.?
bharatāyāprameyāya guho gahanagocaraḥ // (1.2) Par.?
taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam / (2.1) Par.?
bhrātṛguptyartham atyantam ahaṃ lakṣmaṇam abruvam // (2.2) Par.?
iyaṃ tāta sukhā śayyā tvadartham upakalpitā / (3.1) Par.?
pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana // (3.2) Par.?
ucito 'yaṃ janaḥ sarvo duḥkhānāṃ tvaṃ sukhocitaḥ / (4.1) Par.?
dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam // (4.2) Par.?
na hi rāmāt priyataro mamāsti bhuvi kaścana / (5.1) Par.?
motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ // (5.2) Par.?
asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / (6.1) Par.?
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // (6.2) Par.?
so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / (7.1) Par.?
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha // (7.2) Par.?
na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā / (8.1) Par.?
caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi // (8.2) Par.?
evam asmābhir uktena lakṣmaṇena mahātmanā / (9.1) Par.?
anunītā vayaṃ sarve dharmam evānupaśyatā // (9.2) Par.?
kathaṃ dāśarathau bhūmau śayāne saha sītayā / (10.1) Par.?
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // (10.2) Par.?
yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / (11.1) Par.?
taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā // (11.2) Par.?
mahatā tapasā labdho vividhaiś ca pariśramaiḥ / (12.1) Par.?
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // (12.2) Par.?
asmin pravrājite rājā na ciraṃ vartayiṣyati / (13.1) Par.?
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // (13.2) Par.?
vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / (14.1) Par.?
nirghoṣoparataṃ nūnam adya rājaniveśanam // (14.2) Par.?
kausalyā caiva rājā ca tathaiva jananī mama / (15.1) Par.?
nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām // (15.2) Par.?
jīved api hi me mātā śatrughnasyānvavekṣayā / (16.1) Par.?
duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati // (16.2) Par.?
atikrāntam atikrāntam anavāpya manoratham / (17.1) Par.?
rājye rāmam anikṣipya pitā me vinaśiṣyati // (17.2) Par.?
siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / (18.1) Par.?
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // (18.2) Par.?
ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / (19.1) Par.?
harmyaprāsādasampannāṃ sarvaratnavibhūṣitām // (19.2) Par.?
gajāśvarathasambādhāṃ tūryanādavināditām / (20.1) Par.?
sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām // (20.2) Par.?
ārāmodyānasampūrṇāṃ samājotsavaśālinīm / (21.1) Par.?
sukhitā vicariṣyanti rājadhānīṃ pitur mama // (21.2) Par.?
api satyapratijñena sārdhaṃ kuśalinā vayam / (22.1) Par.?
nivṛtte samaye hy asmin sukhitāḥ praviśemahi // (22.2) Par.?
paridevayamānasya tasyaivaṃ sumahātmanaḥ / (23.1) Par.?
tiṣṭhato rājaputrasya śarvarī sātyavartata // (23.2) Par.?
prabhāte vimale sūrye kārayitvā jaṭā ubhau / (24.1) Par.?
asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā // (24.2) Par.?
jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau / (25.1) Par.?
vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau // (25.2) Par.?
Duration=0.076457977294922 secs.