Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1378
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
guhasya vacanaṃ śrutvā bharato bhṛśam apriyam / (1.1) Par.?
dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam // (1.2) Par.?
sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ / (2.1) Par.?
puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ // (2.2) Par.?
pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ / (3.1) Par.?
papāta sahasā totrair hṛdi viddha iva dvipaḥ // (3.2) Par.?
tadavasthaṃ tu bharataṃ śatrughno 'nantarasthitaḥ / (4.1) Par.?
pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ // (4.2) Par.?
tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ / (5.1) Par.?
upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ // (5.2) Par.?
tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan / (6.1) Par.?
kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje // (6.2) Par.?
vatsalā svaṃ yathā vatsam upagūhya tapasvinī / (7.1) Par.?
paripapraccha bharataṃ rudantī śokalālasā // (7.2) Par.?
putra vyādhir na te kaccic charīraṃ paribādhate / (8.1) Par.?
adya rājakulasyāsya tvadadhīnaṃ hi jīvitam // (8.2) Par.?
tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate / (9.1) Par.?
vṛtte daśarathe rājñi nātha ekas tvam adya naḥ // (9.2) Par.?
kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam / (10.1) Par.?
putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate // (10.2) Par.?
sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ / (11.1) Par.?
kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt // (11.2) Par.?
bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ / (12.1) Par.?
asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me // (12.2) Par.?
so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ / (13.1) Par.?
yadvidhaṃ pratipede ca rāme priyahite 'tithau // (13.2) Par.?
annam uccāvacaṃ bhakṣāḥ phalāni vividhāni ca / (14.1) Par.?
rāmāyābhyavahārārthaṃ bahu copahṛtaṃ mayā // (14.2) Par.?
tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ / (15.1) Par.?
na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran // (15.2) Par.?
na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā / (16.1) Par.?
iti tena vayaṃ rājann anunītā mahātmanā // (16.2) Par.?
lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ / (17.1) Par.?
aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā // (17.2) Par.?
tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā / (18.1) Par.?
vāgyatās te trayaḥ saṃdhyām upāsata samāhitāḥ // (18.2) Par.?
saumitris tu tataḥ paścād akarot svāstaraṃ śubham / (19.1) Par.?
svayam ānīya barhīṃṣi kṣipraṃ rāghavakāraṇāt // (19.2) Par.?
tasmin samāviśad rāmaḥ svāstare saha sītayā / (20.1) Par.?
prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ // (20.2) Par.?
etat tad iṅgudīmūlam idam eva ca tat tṛṇam / (21.1) Par.?
yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau // (21.2) Par.?
niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāviṣudhī paraṃtapaḥ / (22.1) Par.?
mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam // (22.2) Par.?
tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ / (23.1) Par.?
atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā // (23.2) Par.?
Duration=0.085676908493042 secs.