Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ / (1.1) Par.?
iṅgudīmūlam āgamya rāmaśayyām avekṣya tām // (1.2) Par.?
abravīj jananīḥ sarvā iha tena mahātmanā / (2.1) Par.?
śarvarī śayitā bhūmāv idam asya vimarditam // (2.2) Par.?
mahābhāgakulīnena mahābhāgena dhīmatā / (3.1) Par.?
jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati // (3.2) Par.?
ajinottarasaṃstīrṇe varāstaraṇasaṃcaye / (4.1) Par.?
śayitvā puruṣavyāghraḥ kathaṃ śete mahītale // (4.2) Par.?
prāsādāgravimāneṣu valabhīṣu ca sarvadā / (5.1) Par.?
haimarājatabhaumeṣu varāstaraṇaśāliṣu // (5.2) Par.?
puṣpasaṃcayacitreṣu candanāgarugandhiṣu / (6.1) Par.?
pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca // (6.2) Par.?
gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ / (7.1) Par.?
mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ // (7.2) Par.?
bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ / (8.1) Par.?
gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ // (8.2) Par.?
aśraddheyam idaṃ loke na satyaṃ pratibhāti mā / (9.1) Par.?
muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ // (9.2) Par.?
na nūnaṃ daivataṃ kiṃcit kālena balavattaram / (10.1) Par.?
yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ // (10.2) Par.?
videharājasya sutā sītā ca priyadarśanā / (11.1) Par.?
dayitā śayitā bhūmau snuṣā daśarathasya ca // (11.2) Par.?
iyaṃ śayyā mama bhrātur idaṃ hi parivartitam / (12.1) Par.?
sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam // (12.2) Par.?
manye sābharaṇā suptā sītāsmiñ śayane tadā / (13.1) Par.?
tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ // (13.2) Par.?
uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā / (14.1) Par.?
tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ // (14.2) Par.?
manye bhartuḥ sukhā śayyā yena bālā tapasvinī / (15.1) Par.?
sukumārī satī duḥkhaṃ na vijānāti maithilī // (15.2) Par.?
sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ / (16.1) Par.?
sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam // (16.2) Par.?
katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ / (17.1) Par.?
sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ // (17.2) Par.?
siddhārthā khalu vaidehī patiṃ yānugatā vanam / (18.1) Par.?
vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā // (18.2) Par.?
akarṇadhārā pṛthivī śūnyeva pratibhāti mā / (19.1) Par.?
gate daśarathe svarge rāme cāraṇyam āśrite // (19.2) Par.?
na ca prārthayate kaścin manasāpi vasuṃdharām / (20.1) Par.?
vane 'pi vasatas tasya bāhuvīryābhirakṣitām // (20.2) Par.?
śūnyasaṃvaraṇārakṣām ayantritahayadvipām / (21.1) Par.?
apāvṛtapuradvārāṃ rājadhānīm arakṣitām // (21.2) Par.?
aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām / (22.1) Par.?
śatravo nābhimanyante bhakṣān viṣakṛtān iva // (22.2) Par.?
adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā / (23.1) Par.?
phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan // (23.2) Par.?
tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane / (24.1) Par.?
taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati // (24.2) Par.?
vasantaṃ bhrātur arthāya śatrughno mānuvatsyati / (25.1) Par.?
lakṣmaṇena saha tv āryo 'yodhyāṃ pālayiṣyati // (25.2) Par.?
abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ / (26.1) Par.?
api me devatāḥ kuryur imaṃ satyaṃ manoratham // (26.2) Par.?
prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate / (27.1) Par.?
tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum // (27.2) Par.?
Duration=0.086778163909912 secs.