UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1480
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha / (1.1)
Par.?
jābālir api jānīte lokasyāsya gatāgatim / (1.2)
Par.?
nivartayitukāmas tu tvām etad vākyam abravīt // (1.3)
Par.?
imāṃ lokasamutpattiṃ lokanātha nibodha me / (2.1)
Par.?
sarvaṃ salilam evāsīt pṛthivī yatra nirmitā / (2.2)
Par.?
tataḥ samabhavad brahmā svayambhūr daivataiḥ saha // (2.3)
Par.?
sa varāhas tato bhūtvā projjahāra vasuṃdharām / (3.1)
Par.?
asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ // (3.2)
Par.?
ākāśaprabhavo brahmā śāśvato nitya avyayaḥ / (4.1)
Par.?
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // (4.2)
Par.?
vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ / (5.1)
Par.?
sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // (5.2)
Par.?
yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī / (6.1)
Par.?
tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam // (6.2)
Par.?
ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ / (7.1)
Par.?
kukṣer athātmajo vīro vikukṣir udapadyata // (7.2)
Par.?
vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān / (8.1)
Par.?
bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ // (8.2)
Par.?
nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare / (9.1)
Par.?
anaraṇye mahārāje taskaro vāpi kaścana // (9.2)
Par.?
anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha / (10.1)
Par.?
tasmāt pṛthor mahārājas triśaṅkur udapadyata / (10.2)
Par.?
sa satyavacanād vīraḥ saśarīro divaṃ gataḥ // (10.3)
Par.?
triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ / (11.1)
Par.?
dhundhumārān mahātejā yuvanāśvo vyajāyata // (11.2) Par.?
yuvanāśvasutaḥ śrīmān māndhātā samapadyata / (12.1)
Par.?
māndhātus tu mahātejāḥ susaṃdhir udapadyata // (12.2)
Par.?
susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit / (13.1)
Par.?
yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ // (13.2)
Par.?
bharatāt tu mahābāhor asito nāma jāyata / (14.1)
Par.?
yasyaite pratirājāna udapadyanta śatravaḥ / (14.2)
Par.?
haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ // (14.3)
Par.?
tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ / (15.1)
Par.?
sa ca śailavare ramye babhūvābhirato muniḥ / (15.2)
Par.?
dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ // (15.3)
Par.?
bhārgavaś cyavano nāma himavantam upāśritaḥ / (16.1)
Par.?
tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat // (16.2)
Par.?
sa tām abhyavadad vipro varepsuṃ putrajanmani / (17.1)
Par.?
tataḥ sā gṛham āgamya devī putraṃ vyajāyata // (17.2)
Par.?
sapatnyā tu garas tasyai datto garbhajighāṃsayā / (18.1)
Par.?
gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat // (18.2)
Par.?
sa rājā sagaro nāma yaḥ samudram akhānayat / (19.1)
Par.?
iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ // (19.2)
Par.?
asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam / (20.1)
Par.?
jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt // (20.2)
Par.?
aṃśumān iti putro 'bhūd asamañjasya vīryavān / (21.1)
Par.?
dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ // (21.2)
Par.?
bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ / (22.1)
Par.?
kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ // (22.2)
Par.?
raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ / (23.1)
Par.?
kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi // (23.2)
Par.?
kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ / (24.1)
Par.?
yas tu tad vīryam āsādya sahaseno vyanīnaśat // (24.2)
Par.?
śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ / (25.1)
Par.?
sudarśanasyāgnivarṇa agnivarṇasya śīghragaḥ // (25.2)
Par.?
śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ / (26.1)
Par.?
praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ // (26.2)
Par.?
ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ / (27.1)
Par.?
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ // (27.2)
Par.?
ajaś ca suvrataś caiva nābhāgasya sutāv ubhau / (28.1)
Par.?
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ // (28.2)
Par.?
tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ / (29.1)
Par.?
tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa // (29.2)
Par.?
ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ / (30.1)
Par.?
pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate // (30.2)
Par.?
sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi / (31.1)
Par.?
prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ // (31.2)
Par.?
Duration=0.12733006477356 secs.