Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1481
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ / (1.1) Par.?
abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ // (1.2) Par.?
puruṣasyeha jātasya bhavanti guravas trayaḥ / (2.1) Par.?
ācāryaś caiva kākutstha pitā mātā ca rāghava // (2.2) Par.?
pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha / (3.1) Par.?
prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate // (3.2) Par.?
sa te 'haṃ pitur ācāryas tava caiva paraṃtapa / (4.1) Par.?
mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim // (4.2) Par.?
imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ / (5.1) Par.?
eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim // (5.2) Par.?
vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum / (6.1) Par.?
asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim // (6.2) Par.?
bharatasya vacaḥ kurvan yācamānasya rāghava / (7.1) Par.?
ātmānaṃ nātivartes tvaṃ satyadharmaparākrama // (7.2) Par.?
evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam / (8.1) Par.?
pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ // (8.2) Par.?
yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā / (9.1) Par.?
na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam // (9.2) Par.?
yathāśakti pradānena snāpanāc chādanena ca / (10.1) Par.?
nityaṃ ca priyavādena tathā saṃvardhanena ca // (10.2) Par.?
sa hi rājā janayitā pitā daśaratho mama / (11.1) Par.?
ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati // (11.2) Par.?
evam uktas tu rāmeṇa bharataḥ pratyanantaram / (12.1) Par.?
uvāca paramodāraḥ sūtaṃ paramadurmanāḥ // (12.2) Par.?
iha me sthaṇḍile śīghraṃ kuśān āstara sārathe / (13.1) Par.?
āryaṃ pratyupavekṣyāmi yāvan me na prasīdati // (13.2) Par.?
anāhāro nirāloko dhanahīno yathā dvijaḥ / (14.1) Par.?
śeṣye purastāc chālāyā yāvan na pratiyāsyati // (14.2) Par.?
sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ / (15.1) Par.?
kuśottaram upasthāpya bhūmāv evāstarat svayam // (15.2) Par.?
tam uvāca mahātejā rāmo rājarṣisattamāḥ / (16.1) Par.?
kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi // (16.2) Par.?
brāhmaṇo hy ekapārśvena narān roddhum ihārhati / (17.1) Par.?
na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane // (17.2) Par.?
uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam / (18.1) Par.?
puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava // (18.2) Par.?
āsīnas tv eva bharataḥ paurajānapadaṃ janam / (19.1) Par.?
uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha // (19.2) Par.?
te tam ūcur mahātmānaṃ paurajānapadā janāḥ / (20.1) Par.?
kākutstham abhijānīmaḥ samyag vadati rāghavaḥ // (20.2) Par.?
eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati / (21.1) Par.?
ata eva na śaktāḥ smo vyāvartayitum añjasā // (21.2) Par.?
teṣām ājñāya vacanaṃ rāmo vacanam abravīt / (22.1) Par.?
evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām // (22.2) Par.?
etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava / (23.1) Par.?
uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam // (23.2) Par.?
athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt / (24.1) Par.?
śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā // (24.2) Par.?
na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram / (25.1) Par.?
āryaṃ paramadharmajñam abhijānāmi rāghavam // (25.2) Par.?
yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ / (26.1) Par.?
aham eva nivatsyāmi caturdaśa vane samāḥ // (26.2) Par.?
dharmātmā tasya tathyena bhrātur vākyena vismitaḥ / (27.1) Par.?
uvāca rāmaḥ samprekṣya paurajānapadaṃ janam // (27.2) Par.?
vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama / (28.1) Par.?
na tal lopayituṃ śakyaṃ mayā vā bharatena vā // (28.2) Par.?
upadhir na mayā kāryo vanavāse jugupsitaḥ / (29.1) Par.?
yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam // (29.2) Par.?
jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam / (30.1) Par.?
sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani // (30.2) Par.?
anena dharmaśīlena vanāt pratyāgataḥ punaḥ / (31.1) Par.?
bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ // (31.2) Par.?
vṛto rājā hi kaikeyyā mayā tadvacanaṃ kṛtam / (32.1) Par.?
anṛtān mocayānena pitaraṃ taṃ mahīpatim // (32.2) Par.?
Duration=0.17539811134338 secs.