Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1392
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ / (1.1) Par.?
balaṃ sarvam avasthāpya jagāma saha mantribhiḥ // (1.2) Par.?
padbhyām eva hi dharmajño nyastaśastraparicchadaḥ / (2.1) Par.?
vasāno vāsasī kṣaume purodhāya purohitam // (2.2) Par.?
tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ / (3.1) Par.?
mantriṇas tān avasthāpya jagāmānu purohitam // (3.2) Par.?
vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ / (4.1) Par.?
saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan // (4.2) Par.?
samāgamya vasiṣṭhena bharatenābhivāditaḥ / (5.1) Par.?
abudhyata mahātejāḥ sutaṃ daśarathasya tam // (5.2) Par.?
tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca / (6.1) Par.?
ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule // (6.2) Par.?
ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu / (7.1) Par.?
jānan daśarathaṃ vṛttaṃ na rājānam udāharat // (7.2) Par.?
vasiṣṭho bharataś cainaṃ papracchatur anāmayam / (8.1) Par.?
śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu // (8.2) Par.?
tatheti ca pratijñāya bharadvājo mahātapāḥ / (9.1) Par.?
bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt // (9.2) Par.?
kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ / (10.1) Par.?
etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ // (10.2) Par.?
suṣuve yamamitraghnaṃ kausalyānandavardhanam / (11.1) Par.?
bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam // (11.2) Par.?
niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ / (12.1) Par.?
vanavāsī bhavetīha samāḥ kila caturdaśa // (12.2) Par.?
kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi / (13.1) Par.?
akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca // (13.2) Par.?
evam ukto bharadvājaṃ bharataḥ pratyuvāca ha / (14.1) Par.?
paryaśrunayano duḥkhād vācā saṃsajjamānayā // (14.2) Par.?
hato 'smi yadi mām evaṃ bhagavān api manyate / (15.1) Par.?
matto na doṣam āśaṅker naivaṃ mām anuśādhi hi // (15.2) Par.?
na caitad iṣṭaṃ mātā me yad avocan madantare / (16.1) Par.?
nāham etena tuṣṭaś ca na tad vacanam ādade // (16.2) Par.?
ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ / (17.1) Par.?
pratinetum ayodhyāṃ ca pādau tasyābhivanditum // (17.2) Par.?
tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi / (18.1) Par.?
śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ // (18.2) Par.?
uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ / (19.1) Par.?
tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje / (19.2) Par.?
guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā // (19.3) Par.?
jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti / (20.1) Par.?
apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan // (20.2) Par.?
asau vasati te bhrātā citrakūṭe mahāgirau / (21.1) Par.?
śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ / (21.2) Par.?
etaṃ me kuru suprājña kāmaṃ kāmārthakovida // (21.3) Par.?
tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ / (22.1) Par.?
cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ // (22.2) Par.?
Duration=0.096758127212524 secs.