Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1393
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā / (1.1) Par.?
bharataṃ kaikayīputram ātithyena nyamantrayat // (1.2) Par.?
abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam / (2.1) Par.?
pādyam arghyaṃ tathātithyaṃ vane yad upapadyate // (2.2) Par.?
athovāca bharadvājo bharataṃ prahasann iva / (3.1) Par.?
jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit // (3.2) Par.?
senāyās tu tavaitasyāḥ kartum icchāmi bhojanam / (4.1) Par.?
mama prītir yathārūpā tvam arho manujarṣabha // (4.2) Par.?
kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ / (5.1) Par.?
kasmān nehopayāto 'si sabalaḥ puruṣarṣabha // (5.2) Par.?
bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam / (6.1) Par.?
sasainyo nopayāto 'smi bhagavan bhagavadbhayāt // (6.2) Par.?
vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ / (7.1) Par.?
pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām // (7.2) Par.?
te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā / (8.1) Par.?
na hiṃsyur iti tenāham eka evāgatas tataḥ // (8.2) Par.?
ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā / (9.1) Par.?
tathā tu cakre bharataḥ senāyāḥ samupāgamam // (9.2) Par.?
agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca / (10.1) Par.?
ātithyasya kriyāhetor viśvakarmāṇam āhvayat // (10.2) Par.?
āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca / (11.1) Par.?
ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām // (11.2) Par.?
Schlaraffenland
prāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca / (12.1) Par.?
pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ // (12.2) Par.?
anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām / (13.1) Par.?
aparāś codakaṃ śītam ikṣukāṇḍarasopamam // (13.2) Par.?
āhvaye devagandharvān viśvāvasuhahāhuhūn / (14.1) Par.?
tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ // (14.2) Par.?
ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām / (15.1) Par.?
śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ / (15.2) Par.?
sarvās tumburuṇā sārdham āhvaye saparicchadāḥ // (15.3) Par.?
vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat / (16.1) Par.?
divyanārīphalaṃ śaśvat tat kauberam ihaiva tu // (16.2) Par.?
iha me bhagavān somo vidhattām annam uttamam / (17.1) Par.?
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu // (17.2) Par.?
vicitrāṇi ca mālyāni pādapapracyutāni ca / (18.1) Par.?
surādīni ca peyāni māṃsāni vividhāni ca // (18.2) Par.?
evaṃ samādhinā yuktas tejasāpratimena ca / (19.1) Par.?
śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ // (19.2) Par.?
manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ / (20.1) Par.?
ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak // (20.2) Par.?
malayaṃ darduraṃ caiva tataḥ svedanudo 'nilaḥ / (21.1) Par.?
upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ // (21.2) Par.?
tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ / (22.1) Par.?
devadundubhighoṣaś ca dikṣu sarvāsu śuśruve // (22.2) Par.?
pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ / (23.1) Par.?
prajagur devagandharvā vīṇāḥ pramumucuḥ svarān // (23.2) Par.?
sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca / (24.1) Par.?
viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ // (24.2) Par.?
tasminn uparate śabde divye śrotrasukhe nṛṇām / (25.1) Par.?
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ // (25.2) Par.?
babhūva hi samā bhūmiḥ samantāt pañcayojanam / (26.1) Par.?
śādvalair bahubhiś channā nīlavaiḍūryasaṃnibhaiḥ // (26.2) Par.?
tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ / (27.1) Par.?
āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ // (27.2) Par.?
uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat / (28.1) Par.?
ājagāma nadī divyā tīrajair bahubhir vṛtā // (28.2) Par.?
catuḥśālāni śubhrāṇi śālāś ca gajavājinām / (29.1) Par.?
harmyaprāsādasaṃghātās toraṇāni śubhāni ca // (29.2) Par.?
sitameghanibhaṃ cāpi rājaveśma sutoraṇam / (30.1) Par.?
śuklamālyakṛtākāraṃ divyagandhasamukṣitam // (30.2) Par.?
caturasram asaṃbādhaṃ śayanāsanayānavat / (31.1) Par.?
divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat // (31.2) Par.?
upakalpitasarvānnaṃ dhautanirmalabhājanam / (32.1) Par.?
kᄆptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam // (32.2) Par.?
praviveśa mahābāhur anujñāto maharṣiṇā / (33.1) Par.?
veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ // (33.2) Par.?
anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ / (34.1) Par.?
babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim // (34.2) Par.?
tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca / (35.1) Par.?
bharato mantribhiḥ sārdham abhyavartata rājavat // (35.2) Par.?
āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca / (36.1) Par.?
vālavyajanam ādāya nyaṣīdat sacivāsane // (36.2) Par.?
ānupūrvyān niṣeduś ca sarve mantripurohitāḥ / (37.1) Par.?
tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ // (37.2) Par.?
tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ / (38.1) Par.?
upātiṣṭhanta bharataṃ bharadvājasya śāsanāt // (38.2) Par.?
tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ / (39.1) Par.?
ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ // (39.2) Par.?
tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ / (40.1) Par.?
āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ // (40.2) Par.?
suvarṇamaṇimuktena pravālena ca śobhitāḥ / (41.1) Par.?
āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ // (41.2) Par.?
yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate / (42.1) Par.?
āgur viṃśatisāhasrā nandanād apsarogaṇāḥ // (42.2) Par.?
nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ / (43.1) Par.?
ete gandharvarājāno bharatasyāgrato jaguḥ // (43.2) Par.?
alambusā miśrakeśī puṇḍarīkātha vāmanā / (44.1) Par.?
upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt // (44.2) Par.?
yāni mālyāni deveṣu yāni caitrarathe vane / (45.1) Par.?
prayāge tāny adṛśyanta bharadvājasya śāsanāt // (45.2) Par.?
bilvā mārdaṅgikā āsañ śamyāgrāhā vibhītakāḥ / (46.1) Par.?
aśvatthā nartakāś cāsan bharadvājasya tejasā // (46.2) Par.?
tataḥ saralatālāś ca tilakā naktamālakāḥ / (47.1) Par.?
prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ // (47.2) Par.?
śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ / (48.1) Par.?
pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan // (48.2) Par.?
surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ / (49.1) Par.?
māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha // (49.2) Par.?
utsādya snāpayanti sma nadītīreṣu valguṣu / (50.1) Par.?
apy ekam ekaṃ puruṣaṃ pramadāḥ sapta cāṣṭa ca // (50.2) Par.?
saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ / (51.1) Par.?
parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ // (51.2) Par.?
hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān / (52.1) Par.?
ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān / (52.2) Par.?
ikṣvākuvarayodhānāṃ codayanto mahābalāḥ // (52.3) Par.?
nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ / (53.1) Par.?
mattapramattamuditā camūḥ sā tatra saṃbabhau // (53.2) Par.?
tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ / (54.1) Par.?
apsarogaṇasaṃyuktāḥ sainyā vācam udairayan // (54.2) Par.?
naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān / (55.1) Par.?
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham // (55.2) Par.?
iti pādātayodhāś ca hastyaśvārohabandhakāḥ / (56.1) Par.?
anāthās taṃ vidhiṃ labdhvā vācam etām udairayan // (56.2) Par.?
samprahṛṣṭā vinedus te narās tatra sahasraśaḥ / (57.1) Par.?
bharatasyānuyātāraḥ svargo 'yam iti cābruvan // (57.2) Par.?
tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam / (58.1) Par.?
divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ // (58.2) Par.?
preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ / (59.1) Par.?
babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ // (59.2) Par.?
kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ / (60.1) Par.?
babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat // (60.2) Par.?
nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā / (61.1) Par.?
rajasā dhvastakeśo vā naraḥ kaścid adṛśyata // (61.2) Par.?
ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ / (62.1) Par.?
phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ // (62.2) Par.?
puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ / (63.1) Par.?
dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ // (63.2) Par.?
babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ / (64.1) Par.?
tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ // (64.2) Par.?
vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ / (65.1) Par.?
prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ // (65.2) Par.?
pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca / (66.1) Par.?
sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ / (66.2) Par.?
yauvanasthasya gaurasya kapitthasya sugandhinaḥ // (66.3) Par.?
hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare / (67.1) Par.?
babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ // (67.2) Par.?
kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca / (68.1) Par.?
dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ // (68.2) Par.?
śuklān aṃśumataś cāpi dantadhāvanasaṃcayān / (69.1) Par.?
śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ // (69.2) Par.?
darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān / (70.1) Par.?
pādukopānahāṃ caiva yugmān yatra sahasraśaḥ // (70.2) Par.?
āñjanīḥ kaṅkatān kūrcāṃś chattrāṇi ca dhanūṃṣi ca / (71.1) Par.?
marmatrāṇāni citrāṇi śayanāny āsanāni ca // (71.2) Par.?
pratipānahradān pūrṇān kharoṣṭragajavājinām / (72.1) Par.?
avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān // (72.2) Par.?
nīlavaiḍūryavarṇāṃś ca mṛdūn yavasasaṃcayān / (73.1) Par.?
nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ // (73.2) Par.?
vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam / (74.1) Par.?
dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā // (74.2) Par.?
ity evaṃ ramamāṇānāṃ devānām iva nandane / (75.1) Par.?
bharadvājāśrame ramye sā rātrir vyatyavartata // (75.2) Par.?
pratijagmuś ca tā nadyo gandharvāś ca yathāgatam / (76.1) Par.?
bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ // (76.2) Par.?
tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ / (77.1) Par.?
tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ // (77.2) Par.?
Duration=0.26331210136414 secs.