Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1394
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ / (1.1) Par.?
kṛtātithyo bharadvājaṃ kāmād abhijagāma ha // (1.2) Par.?
tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam / (2.1) Par.?
hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata // (2.2) Par.?
kaccid atra sukhā rātris tavāsmadviṣaye gatā / (3.1) Par.?
samagras te janaḥ kaccid ātithye śaṃsa me 'nagha // (3.2) Par.?
tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca / (4.1) Par.?
āśramād abhiniṣkrāntam ṛṣim uttamatejasam // (4.2) Par.?
sukhoṣito 'smi bhagavan samagrabalavāhanaḥ / (5.1) Par.?
tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā // (5.2) Par.?
apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ / (6.1) Par.?
api preṣyān upādāya sarve sma susukhoṣitāḥ // (6.2) Par.?
āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama / (7.1) Par.?
samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā // (7.2) Par.?
āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ / (8.1) Par.?
ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me // (8.2) Par.?
iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasam / (9.1) Par.?
pratyuvāca mahātejā bharadvājo mahātapāḥ // (9.2) Par.?
bharatārdhatṛtīyeṣu yojaneṣv ajane vane / (10.1) Par.?
citrakūṭo giris tatra ramyanirdarakānanaḥ // (10.2) Par.?
uttaraṃ pārśvam āsādya tasya mandākinī nadī / (11.1) Par.?
puṣpitadrumasaṃchannā ramyapuṣpitakānanā // (11.2) Par.?
anantaraṃ tat saritaś citrakūṭaś ca parvataḥ / (12.1) Par.?
tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam // (12.2) Par.?
dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca / (13.1) Par.?
gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate / (13.2) Par.?
vāhayasva mahābhāga tato drakṣyasi rāghavam // (13.3) Par.?
prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ / (14.1) Par.?
hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan // (14.2) Par.?
vepamānā kṛśā dīnā saha devyā sumitrayā / (15.1) Par.?
kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ // (15.2) Par.?
asamṛddhena kāmena sarvalokasya garhitā / (16.1) Par.?
kaikeyī tasya jagrāha caraṇau savyapatrapā // (16.2) Par.?
taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim / (17.1) Par.?
adūrād bharatasyaiva tasthau dīnamanās tadā // (17.2) Par.?
tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ / (18.1) Par.?
viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava // (18.2) Par.?
evam uktas tu bharato bharadvājena dhārmikaḥ / (19.1) Par.?
uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ // (19.2) Par.?
yām imāṃ bhagavan dīnāṃ śokānaśanakarśitām / (20.1) Par.?
pitur hi mahiṣīṃ devīṃ devatām iva paśyasi // (20.2) Par.?
eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam / (21.1) Par.?
kausalyā suṣuve rāmaṃ dhātāram aditir yathā // (21.2) Par.?
asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ / (22.1) Par.?
karṇikārasya śākheva śīrṇapuṣpā vanāntare // (22.2) Par.?
etasyās tau sutau devyāḥ kumārau devavarṇinau / (23.1) Par.?
ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau // (23.2) Par.?
yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau / (24.1) Par.?
rājā putravihīnaś ca svargaṃ daśaratho gataḥ // (24.2) Par.?
aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm / (25.1) Par.?
mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām / (25.2) Par.?
yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ // (25.3) Par.?
ity uktvā naraśārdūlo bāṣpagadgadayā girā / (26.1) Par.?
sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt // (26.2) Par.?
bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā / (27.1) Par.?
pratyuvāca mahābuddhir idaṃ vacanam arthavat // (27.2) Par.?
na doṣeṇāvagantavyā kaikeyī bharata tvayā / (28.1) Par.?
rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati // (28.2) Par.?
abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam / (29.1) Par.?
āmantrya bharataḥ sainyaṃ yujyatām ity acodayat // (29.2) Par.?
tato vājirathān yuktvā divyān hemapariṣkṛtān / (30.1) Par.?
adhyārohat prayāṇārthī bahūn bahuvidho janaḥ // (30.2) Par.?
gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ / (31.1) Par.?
jīmūtā iva gharmānte saghoṣāḥ sampratasthire // (31.2) Par.?
vividhāny api yānāni mahānti ca laghūni ca / (32.1) Par.?
prayayuḥ sumahārhāṇi pādair eva padātayaḥ // (32.2) Par.?
atha yānapravekais tu kausalyāpramukhāḥ striyaḥ / (33.1) Par.?
rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā // (33.2) Par.?
sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām / (34.1) Par.?
āsthāya prayayau śrīmān bharataḥ saparicchadaḥ // (34.2) Par.?
sā prayātā mahāsenā gajavājirathākulā / (35.1) Par.?
dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ / (35.2) Par.?
vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ // (35.3) Par.?
sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān / (36.1) Par.?
mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra // (36.2) Par.?
Duration=0.12142610549927 secs.