Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1395
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ / (1.1) Par.?
arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ // (1.2) Par.?
ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ / (2.1) Par.?
dṛśyante vanarājīṣu giriṣv api nadīṣu ca // (2.2) Par.?
sa sampratasthe dharmātmā prīto daśarathātmajaḥ / (3.1) Par.?
vṛto mahatyā nādinyā senayā caturaṅgayā // (3.2) Par.?
sāgaraughanibhā senā bharatasya mahātmanaḥ / (4.1) Par.?
mahīṃ saṃchādayāmāsa prāvṛṣi dyām ivāmbudaḥ // (4.2) Par.?
turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ / (5.1) Par.?
anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ // (5.2) Par.?
sa yātvā dūram adhvānaṃ supariśrāntavāhanaḥ / (6.1) Par.?
uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam // (6.2) Par.?
yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā / (7.1) Par.?
vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt // (7.2) Par.?
ayaṃ giriś citrakūṭas tathā mandākinī nadī / (8.1) Par.?
etat prakāśate dūrān nīlameghanibhaṃ vanam // (8.2) Par.?
gireḥ sānūni ramyāṇi citrakūṭasya samprati / (9.1) Par.?
vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ // (9.2) Par.?
muñcanti kusumāny ete nagāḥ parvatasānuṣu / (10.1) Par.?
nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ // (10.2) Par.?
kiṃnarācaritoddeśaṃ paśya śatrughna parvatam / (11.1) Par.?
hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram // (11.2) Par.?
ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ / (12.1) Par.?
vāyupraviddhāḥ śaradi megharājir ivāmbare // (12.2) Par.?
kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī / (13.1) Par.?
meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ // (13.2) Par.?
niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam / (14.1) Par.?
ayodhyeva janākīrṇā samprati pratibhāti mā // (14.2) Par.?
khurair udīrito reṇur divaṃ pracchādya tiṣṭhati / (15.1) Par.?
taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam // (15.2) Par.?
syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān / (16.1) Par.?
etān saṃpatataḥ śīghraṃ paśya śatrughna kānane // (16.2) Par.?
etān vitrāsitān paśya barhiṇaḥ priyadarśanān / (17.1) Par.?
etam āviśataḥ śailam adhivāsaṃ patatriṇām // (17.2) Par.?
atimātram ayaṃ deśo manojñaḥ pratibhāti mā / (18.1) Par.?
tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā // (18.2) Par.?
mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane / (19.1) Par.?
manojñarūpā lakṣyante kusumair iva citritāḥ // (19.2) Par.?
sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam / (20.1) Par.?
yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau // (20.2) Par.?
bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ / (21.1) Par.?
viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ // (21.2) Par.?
te samālokya dhūmāgram ūcur bharatam āgatāḥ / (22.1) Par.?
nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau // (22.2) Par.?
atha nātra naravyāghrau rājaputrau paraṃtapau / (23.1) Par.?
anye rāmopamāḥ santi vyaktam atra tapasvinaḥ // (23.2) Par.?
tac chrutvā bharatas teṣāṃ vacanaṃ sādhusaṃmatam / (24.1) Par.?
sainyān uvāca sarvāṃs tān amitrabalamardanaḥ // (24.2) Par.?
yattā bhavantas tiṣṭhantu neto gantavyam agrataḥ / (25.1) Par.?
aham eva gamiṣyāmi sumantro gurur eva ca // (25.2) Par.?
evam uktās tataḥ sarve tatra tasthuḥ samantataḥ / (26.1) Par.?
bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt // (26.2) Par.?
vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ / (27.1) Par.?
babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā // (27.2) Par.?
Duration=0.12041807174683 secs.