Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā tatrāsatas tasya bharatasyopayāyinaḥ / (1.1) Par.?
sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau // (1.2) Par.?
etasminn antare trastāḥ śabdena mahatā tataḥ / (2.1) Par.?
arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ // (2.2) Par.?
sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ / (3.1) Par.?
tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata // (3.2) Par.?
tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam / (4.1) Par.?
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasam // (4.2) Par.?
hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā / (5.1) Par.?
bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ // (5.2) Par.?
rājā vā rājamātro vā mṛgayām aṭate vane / (6.1) Par.?
anyad vā śvāpadaṃ kiṃcit saumitre jñātum arhasi / (6.2) Par.?
sarvam etad yathātattvam acirājjñātum arhasi // (6.3) Par.?
sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam / (7.1) Par.?
prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata // (7.2) Par.?
udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm / (8.1) Par.?
rathāśvagajasambādhāṃ yattair yuktāṃ padātibhiḥ // (8.2) Par.?
tām aśvagajasampūrṇāṃ rathadhvajavibhūṣitām / (9.1) Par.?
śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt // (9.2) Par.?
agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām / (10.1) Par.?
sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā // (10.2) Par.?
taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha / (11.1) Par.?
aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm // (11.2) Par.?
evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt / (12.1) Par.?
didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā // (12.2) Par.?
sampannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam / (13.1) Par.?
āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ // (13.2) Par.?
eṣa vai sumahāñśrīmān viṭapī saṃprakāśate / (14.1) Par.?
virājaty udgataskandhaḥ kovidāradhvajo rathe // (14.2) Par.?
bhajanty ete yathākāmam aśvān āruhya śīghragān / (15.1) Par.?
ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ // (15.2) Par.?
gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe / (16.1) Par.?
api nau vaśam āgacchet kovidāradhvajo raṇe // (16.2) Par.?
api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat / (17.1) Par.?
tvayā rāghava samprāptaṃ sītayā ca mayā tathā // (17.2) Par.?
yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt / (18.1) Par.?
samprāpto 'yam arir vīra bharato vadhya eva me // (18.2) Par.?
bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava / (19.1) Par.?
pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate / (19.2) Par.?
etasmin nihate kṛtsnām anuśādhi vasuṃdharām // (19.3) Par.?
adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā / (20.1) Par.?
mayā paśyet suduḥkhārtā hastibhagnam iva drumam // (20.2) Par.?
kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām / (21.1) Par.?
kaluṣeṇādya mahatā medinī parimucyatām // (21.2) Par.?
adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada / (22.1) Par.?
mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam // (22.2) Par.?
adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ / (23.1) Par.?
bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam // (23.2) Par.?
śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā / (24.1) Par.?
śvāpadāḥ parikarṣantu narāṃś ca nihatān mayā // (24.2) Par.?
śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane / (25.1) Par.?
sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ // (25.2) Par.?
Duration=0.12693786621094 secs.