Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1410
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam / (1.1) Par.?
rāmas tu parisāntvyātha vacanaṃ cedam abravīt // (1.2) Par.?
kim atra dhanuṣā kāryam asinā vā sacarmaṇā / (2.1) Par.?
maheṣvāse mahāprājñe bharate svayam āgate // (2.2) Par.?
prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati / (3.1) Par.?
asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret // (3.2) Par.?
vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim / (4.1) Par.?
īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase // (4.2) Par.?
na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ / (5.1) Par.?
ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte // (5.2) Par.?
kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcid āpadi / (6.1) Par.?
bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ // (6.2) Par.?
yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase / (7.1) Par.?
vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām // (7.2) Par.?
ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ / (8.1) Par.?
rājyam asmai prayaccheti bāḍham ity eva vakṣyati // (8.2) Par.?
tathokto dharmaśīlena bhrātrā tasya hite rataḥ / (9.1) Par.?
lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā // (9.2) Par.?
vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha / (10.1) Par.?
eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ // (10.2) Par.?
vanavāsam anudhyāya gṛhāya pratineṣyati / (11.1) Par.?
imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm // (11.2) Par.?
etau tau saṃprakāśete gotravantau manoramau / (12.1) Par.?
vāyuvegasamau vīra javanau turagottamau // (12.2) Par.?
sa eṣa sumahākāyaḥ kampate vāhinīmukhe / (13.1) Par.?
nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ // (13.2) Par.?
avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ / (14.1) Par.?
lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ // (14.2) Par.?
bharatenātha saṃdiṣṭā sammardo na bhaved iti / (15.1) Par.?
samantāt tasya śailasya senāvāsam akalpayat // (15.2) Par.?
adhyardham ikṣvākucamūr yojanaṃ parvatasya sā / (16.1) Par.?
pārśve nyaviśad āvṛtya gajavājirathākulā // (16.2) Par.?
sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam / (17.1) Par.?
prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā // (17.2) Par.?
Duration=0.11198806762695 secs.