UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1510
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān / (1.1)
Par.?
dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam // (1.2)
Par.?
kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam / (2.1)
Par.?
yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam // (2.2)
Par.?
śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā / (3.1)
Par.?
pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ // (3.2)
Par.?
viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ / (4.1)
Par.?
samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam // (4.2)
Par.?
āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam / (5.1)
Par.?
balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam // (5.2)
Par.?
puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā / (6.1)
Par.?
phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ // (6.2) Par.?
sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam / (7.1)
Par.?
puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ // (7.2)
Par.?
tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam / (8.1)
Par.?
brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam // (8.2)
Par.?
tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam / (9.1)
Par.?
abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ // (9.2)
Par.?
divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ / (10.1)
Par.?
abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm // (10.2)
Par.?
te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ / (11.1)
Par.?
maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ // (11.2)
Par.?
rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām / (12.1)
Par.?
dadṛśur vismitākārā rāmasya vanavāsinaḥ // (12.2)
Par.?
vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva / (13.1)
Par.?
āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ // (13.2)
Par.?
atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ / (14.1)
Par.?
atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan // (14.2)
Par.?
tato rāmasya satkṛtya vidhinā pāvakopamāḥ / (15.1)
Par.?
ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ // (15.2)
Par.?
mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ / (16.1)
Par.?
nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan // (16.2)
Par.?
dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ / (17.1)
Par.?
pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ // (17.2)
Par.?
indrasyeva caturbhāgaḥ prajā rakṣati rāghava / (18.1)
Par.?
rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ // (18.2)
Par.?
te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ / (19.1)
Par.?
nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ // (19.2)
Par.?
nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ / (20.1)
Par.?
rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ // (20.2)
Par.?
evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam / (21.1)
Par.?
anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan // (21.2)
Par.?
tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ / (22.1)
Par.?
nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram // (22.2)
Par.?
Duration=0.11045813560486 secs.