Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
niviṣṭāyāṃ tu senāyām utsuko bharatas tadā / (1.1) Par.?
jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan // (1.2) Par.?
ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝn me śīghram ānaya / (2.1) Par.?
iti tvaritam agre sa jagāma guruvatsalaḥ // (2.2) Par.?
sumantras tv api śatrughnam adūrād anvapadyata / (3.1) Par.?
rāmadarśanajas tarṣo bharatasyeva tasya ca // (3.2) Par.?
gacchann evātha bharatas tāpasālayasaṃsthitām / (4.1) Par.?
bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha // (4.2) Par.?
śālāyās tv agratas tasyā dadarśa bharatas tadā / (5.1) Par.?
kāṣṭhāni cāvabhagnāni puṣpāṇy avacitāni ca // (5.2) Par.?
dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān / (6.1) Par.?
mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt // (6.2) Par.?
gacchan eva mahābāhur dyutimān bharatas tadā / (7.1) Par.?
śatrughnaṃ cābravīddhṛṣṭas tān amātyāṃś ca sarvaśaḥ // (7.2) Par.?
manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt / (8.1) Par.?
nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ // (8.2) Par.?
uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam / (9.1) Par.?
abhijñānakṛtaḥ panthā vikāle gantum icchatā // (9.2) Par.?
idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām / (10.1) Par.?
śailapārśve parikrāntam anyonyam abhigarjatām // (10.2) Par.?
yam evādhātum icchanti tāpasāḥ satataṃ vane / (11.1) Par.?
tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṇavartmanaḥ // (11.2) Par.?
atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam / (12.1) Par.?
āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam // (12.2) Par.?
atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ / (13.1) Par.?
mandākinīm anuprāptas taṃ janaṃ cedam abravīt // (13.2) Par.?
jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ / (14.1) Par.?
janendro nirjanaṃ prāpya dhiṅme janma sajīvitam // (14.2) Par.?
matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ / (15.1) Par.?
sarvān kāmān parityajya vane vasati rāghavaḥ // (15.2) Par.?
iti lokasamākruṣṭaḥ pādeṣv adya prasādayan / (16.1) Par.?
rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // (16.2) Par.?
evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ / (17.1) Par.?
dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām // (17.2) Par.?
sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām / (18.1) Par.?
viśālāṃ mṛdubhistīrṇāṃ kuśair vedim ivādhvare // (18.2) Par.?
śakrāyudhanikāśaiś ca kārmukair bhārasādhanaiḥ / (19.1) Par.?
rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ // (19.2) Par.?
arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ / (20.1) Par.?
śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva // (20.2) Par.?
mahārajatavāsobhyām asibhyāṃ ca virājitām / (21.1) Par.?
rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām // (21.2) Par.?
godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ / (22.1) Par.?
arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva // (22.2) Par.?
prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām / (23.1) Par.?
dadarśa bharatas tatra puṇyāṃ rāmaniveśane // (23.2) Par.?
nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum / (24.1) Par.?
uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam // (24.2) Par.?
taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam / (25.1) Par.?
dadarśa rāmam āsīnam abhitaḥ pāvakopamam // (25.2) Par.?
siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam / (26.1) Par.?
pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam // (26.2) Par.?
upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam / (27.1) Par.?
sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca // (27.2) Par.?
taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ / (28.1) Par.?
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ // (28.2) Par.?
dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā / (29.1) Par.?
aśaknuvan dhārayituṃ dhairyād vacanam abravīt // (29.2) Par.?
yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum / (30.1) Par.?
vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ // (30.2) Par.?
vāsobhir bahusāhasrair yo mahātmā purocitaḥ / (31.1) Par.?
mṛgājine so 'yam iha pravaste dharmam ācaran // (31.2) Par.?
adhārayad yo vividhāś citrāḥ sumanasas tadā / (32.1) Par.?
so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham // (32.2) Par.?
yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ / (33.1) Par.?
śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate // (33.2) Par.?
candanena mahārheṇa yasyāṅgam upasevitam / (34.1) Par.?
malena tasyāṅgam idaṃ katham āryasya sevyate // (34.2) Par.?
mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ / (35.1) Par.?
dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam // (35.2) Par.?
ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ / (36.1) Par.?
pādāv aprāpya rāmasya papāta bharato rudan // (36.2) Par.?
duḥkhābhitapto bharato rājaputro mahābalaḥ / (37.1) Par.?
uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana // (37.2) Par.?
bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam / (38.1) Par.?
āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // (38.2) Par.?
śatrughnaś cāpi rāmasya vavande caraṇau rudan / (39.1) Par.?
tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat // (39.2) Par.?
tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye / (40.1) Par.?
divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām // (40.2) Par.?
tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye / (41.1) Par.?
vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam // (41.2) Par.?
Duration=0.4779839515686 secs.