Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1440
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha / (1.1) Par.?
kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati // (1.2) Par.?
śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha / (2.1) Par.?
jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ // (2.2) Par.?
sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava / (3.1) Par.?
abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ // (3.2) Par.?
rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama / (4.1) Par.?
yasya dharmārthasahitaṃ vṛttam āhur amānuṣam // (4.2) Par.?
kekayasthe ca mayi tu tvayi cāraṇyam āśrite / (5.1) Par.?
divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ // (5.2) Par.?
uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ / (6.1) Par.?
ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau // (6.2) Par.?
priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava / (7.1) Par.?
akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ // (7.2) Par.?
tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām / (8.1) Par.?
rāghavo bharatenoktāṃ babhūva gatacetanaḥ // (8.2) Par.?
vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ / (9.1) Par.?
pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ / (9.2) Par.?
vane paraśunā kṛttas tathā bhuvi papāta ha // (9.3) Par.?
tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim / (10.1) Par.?
kūlaghātapariśrāntaṃ prasuptam iva kuñjaram // (10.2) Par.?
bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam / (11.1) Par.?
rudantaḥ saha vaidehyā siṣicuḥ salilena vai // (11.2) Par.?
sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan / (12.1) Par.?
upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // (12.2) Par.?
kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ / (13.1) Par.?
yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ // (13.2) Par.?
aho bharata siddhārtho yena rājā tvayānagha / (14.1) Par.?
śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ // (14.2) Par.?
niṣpradhānām anekāgrāṃ narendreṇa vinākṛtām / (15.1) Par.?
nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe // (15.2) Par.?
samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa / (16.1) Par.?
ko nu śāsiṣyati punas tāte lokāntaraṃ gate // (16.2) Par.?
purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan / (17.1) Par.?
vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham // (17.2) Par.?
evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ / (18.1) Par.?
uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām // (18.2) Par.?
sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa / (19.1) Par.?
bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim // (19.2) Par.?
sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām / (20.1) Par.?
uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ // (20.2) Par.?
ānayeṅgudīpiṇyākaṃ cīram āhara cottaram / (21.1) Par.?
jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ // (21.2) Par.?
sītā purastād vrajatu tvam enām abhito vraja / (22.1) Par.?
ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā // (22.2) Par.?
tato nityānugas teṣāṃ viditātmā mahāmatiḥ / (23.1) Par.?
mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān // (23.2) Par.?
sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam / (24.1) Par.?
avātārayad ālambya nadīṃ mandākinīṃ śivām // (24.2) Par.?
te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ / (25.1) Par.?
nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām // (25.2) Par.?
śīghrasrotasam āsādya tīrthaṃ śivam akardamam / (26.1) Par.?
siṣicus tūdakaṃ rājñe tata etad bhavatv iti // (26.2) Par.?
pragṛhya ca mahīpālo jalapūritam añjalim / (27.1) Par.?
diśaṃ yāmyām abhimukho rudan vacanam abravīt // (27.2) Par.?
etat te rājaśārdūla vimalaṃ toyam akṣayam / (28.1) Par.?
pitṛlokagatasyādya maddattam upatiṣṭhatu // (28.2) Par.?
tato mandākinītīrāt pratyuttīrya sa rāghavaḥ / (29.1) Par.?
pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha // (29.2) Par.?
aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare / (30.1) Par.?
nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt // (30.2) Par.?
idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam / (31.1) Par.?
yadannaḥ puruṣo bhavati tadannās tasya devatāḥ // (31.2) Par.?
tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt / (32.1) Par.?
āruroha naravyāghro ramyasānuṃ mahīdharam // (32.2) Par.?
tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ / (33.1) Par.?
parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // (33.2) Par.?
teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau / (34.1) Par.?
bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva // (34.2) Par.?
vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ / (35.1) Par.?
abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam / (35.2) Par.?
teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam // (35.3) Par.?
atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam / (36.1) Par.?
apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ // (36.2) Par.?
hayair anye gajair anye rathair anye svalaṃkṛtaiḥ / (37.1) Par.?
sukumārās tathaivānye padbhir eva narā yayuḥ // (37.2) Par.?
aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā / (38.1) Par.?
draṣṭukāmo janaḥ sarvo jagāma sahasāśramam // (38.2) Par.?
bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam / (39.1) Par.?
yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ // (39.2) Par.?
sā bhūmir bahubhir yānaiḥ khuranemisamāhatā / (40.1) Par.?
mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame // (40.2) Par.?
tena vitrāsitā nāgāḥ kareṇuparivāritāḥ / (41.1) Par.?
āvāsayanto gandhena jagmur anyad vanaṃ tataḥ // (41.2) Par.?
varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ / (42.1) Par.?
vyāghragokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // (42.2) Par.?
rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ / (43.1) Par.?
tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ // (43.2) Par.?
tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam / (44.1) Par.?
manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // (44.2) Par.?
tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān / (45.1) Par.?
paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // (45.2) Par.?
sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan / (46.1) Par.?
cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ // (46.2) Par.?
tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ / (47.1) Par.?
guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve // (47.2) Par.?
Duration=0.27087807655334 secs.