UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1440
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha / (1.1)
Par.?
kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati // (1.2)
Par.?
śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha / (2.1)
Par.?
jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ // (2.2)
Par.?
sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava / (3.1)
Par.?
abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ // (3.2)
Par.?
rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama / (4.1)
Par.?
yasya dharmārthasahitaṃ vṛttam āhur amānuṣam // (4.2)
Par.?
kekayasthe ca mayi tu tvayi cāraṇyam āśrite / (5.1)
Par.?
divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ // (5.2)
Par.?
uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ / (6.1)
Par.?
ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau // (6.2)
Par.?
priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava / (7.1)
Par.?
akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ // (7.2)
Par.?
tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām / (8.1)
Par.?
rāghavo bharatenoktāṃ babhūva gatacetanaḥ // (8.2)
Par.?
vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ / (9.1)
Par.?
pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ / (9.2)
Par.?
vane paraśunā kṛttas tathā bhuvi papāta ha // (9.3)
Par.?
tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim / (10.1)
Par.?
kūlaghātapariśrāntaṃ prasuptam iva kuñjaram // (10.2)
Par.?
bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam / (11.1)
Par.?
rudantaḥ saha vaidehyā siṣicuḥ salilena vai // (11.2)
Par.?
sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan / (12.1)
Par.?
upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // (12.2)
Par.?
kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ / (13.1)
Par.?
yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ // (13.2)
Par.?
aho bharata siddhārtho yena rājā tvayānagha / (14.1)
Par.?
śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ // (14.2)
Par.?
niṣpradhānām anekāgrāṃ narendreṇa vinākṛtām / (15.1)
Par.?
nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe // (15.2)
Par.?
samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa / (16.1)
Par.?
ko nu śāsiṣyati punas tāte lokāntaraṃ gate // (16.2)
Par.?
purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan / (17.1)
Par.?
vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham // (17.2)
Par.?
evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ / (18.1)
Par.?
uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām // (18.2)
Par.?
sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa / (19.1)
Par.?
bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim // (19.2)
Par.?
sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām / (20.1)
Par.?
uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ // (20.2)
Par.?
ānayeṅgudīpiṇyākaṃ cīram āhara cottaram / (21.1)
Par.?
jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ // (21.2)
Par.?
sītā purastād vrajatu tvam enām abhito vraja / (22.1)
Par.?
ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā // (22.2)
Par.?
tato nityānugas teṣāṃ viditātmā mahāmatiḥ / (23.1)
Par.?
mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān // (23.2)
Par.?
sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam / (24.1)
Par.?
avātārayad ālambya nadīṃ mandākinīṃ śivām // (24.2)
Par.?
te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ / (25.1)
Par.?
nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām // (25.2)
Par.?
śīghrasrotasam āsādya tīrthaṃ śivam akardamam / (26.1)
Par.?
siṣicus tūdakaṃ rājñe tata etad bhavatv iti // (26.2)
Par.?
pragṛhya ca mahīpālo jalapūritam añjalim / (27.1)
Par.?
diśaṃ yāmyām abhimukho rudan vacanam abravīt // (27.2)
Par.?
etat te rājaśārdūla vimalaṃ toyam akṣayam / (28.1)
Par.?
pitṛlokagatasyādya maddattam upatiṣṭhatu // (28.2)
Par.?
tato mandākinītīrāt pratyuttīrya sa rāghavaḥ / (29.1) Par.?
pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha // (29.2)
Par.?
aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare / (30.1)
Par.?
nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt // (30.2)
Par.?
idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam / (31.1)
Par.?
yadannaḥ puruṣo bhavati tadannās tasya devatāḥ // (31.2)
Par.?
tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt / (32.1)
Par.?
āruroha naravyāghro ramyasānuṃ mahīdharam // (32.2)
Par.?
tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ / (33.1)
Par.?
parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // (33.2)
Par.?
teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau / (34.1)
Par.?
bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva // (34.2)
Par.?
vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ / (35.1)
Par.?
abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam / (35.2)
Par.?
teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam // (35.3)
Par.?
atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam / (36.1)
Par.?
apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ // (36.2)
Par.?
hayair anye gajair anye rathair anye svalaṃkṛtaiḥ / (37.1)
Par.?
sukumārās tathaivānye padbhir eva narā yayuḥ // (37.2)
Par.?
aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā / (38.1)
Par.?
draṣṭukāmo janaḥ sarvo jagāma sahasāśramam // (38.2)
Par.?
bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam / (39.1)
Par.?
yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ // (39.2)
Par.?
sā bhūmir bahubhir yānaiḥ khuranemisamāhatā / (40.1)
Par.?
mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame // (40.2)
Par.?
tena vitrāsitā nāgāḥ kareṇuparivāritāḥ / (41.1)
Par.?
āvāsayanto gandhena jagmur anyad vanaṃ tataḥ // (41.2)
Par.?
varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ / (42.1)
Par.?
vyāghragokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // (42.2)
Par.?
rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ / (43.1)
Par.?
tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ // (43.2)
Par.?
tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam / (44.1)
Par.?
manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // (44.2)
Par.?
tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān / (45.1)
Par.?
paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // (45.2)
Par.?
sa tatra kāṃścit pariṣasvaje narān narāś ca kecit tu tam abhyavādayan / (46.1)
Par.?
cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ // (46.2)
Par.?
tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ / (47.1)
Par.?
guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve // (47.2)
Par.?
Duration=0.18429493904114 secs.