UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1545
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam / (1.1)
Par.?
vaidehī snigdhayā vācā bhartāram idam abravīt // (1.2)
Par.?
ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān / (2.1)
Par.?
nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha // (2.2)
Par.?
trīṇy eva vyasanāny atra kāmajāni bhavanty uta / (3.1)
Par.?
mithyāvākyaṃ paramakaṃ tasmād gurutarāv ubhau / (3.2)
Par.?
paradārābhigamanaṃ vinā vairaṃ ca raudratā // (3.3)
Par.?
mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava / (4.1)
Par.?
kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam // (4.2)
Par.?
tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ / (5.1)
Par.?
tava vaśyendriyatvaṃ ca jānāmi śubhadarśana // (5.2)
Par.?
tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam / (6.1)
Par.?
nirvairaṃ kriyate mohāt tac ca te samupasthitam // (6.2)
Par.?
pratijñātas tvayā vīra daṇḍakāraṇyavāsinām / (7.1)
Par.?
ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ
saṃyati rakṣasām // (7.2)
Par.?
etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam / (8.1)
Par.?
prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ // (8.2)
Par.?
tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ / (9.1)
Par.?
tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam // (9.2)
Par.?
na hi me rocate vīra gamanaṃ daṇḍakān prati / (10.1)
Par.?
kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama // (10.2)
Par.?
tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ / (11.1)
Par.?
dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam // (11.2)
Par.?
kṣatriyāṇām iha dhanur hutāśasyendhanāni ca / (12.1)
Par.?
samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam // (12.2)
Par.?
purā kila mahābāho tapasvī satyavāk śuciḥ / (13.1)
Par.?
kasmiṃścid abhavat puṇye vane ratamṛgadvije // (13.2)
Par.?
tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ / (14.1)
Par.?
khaḍgapāṇir athāgacchad āśramaṃ bhaṭarūpadhṛk // (14.2)
Par.?
tasmiṃs tadāśramapade nihitaḥ khaḍga uttamaḥ / (15.1)
Par.?
sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ // (15.2)
Par.?
sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ / (16.1) Par.?
vane tu vicaraty eva rakṣan pratyayam ātmanaḥ // (16.2)
Par.?
yatra gacchaty upādātuṃ mūlāni ca phalāni ca / (17.1)
Par.?
na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ // (17.2)
Par.?
nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ / (18.1)
Par.?
cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam // (18.2)
Par.?
tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ / (19.1)
Par.?
tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ // (19.2)
Par.?
snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye / (20.1)
Par.?
na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā // (20.2)
Par.?
buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān / (21.1)
Par.?
aparādhaṃ vinā hantuṃ lokān vīra na kāmaye // (21.2)
Par.?
kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām / (22.1)
Par.?
dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam // (22.2)
Par.?
kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca / (23.1)
Par.?
vyāviddham idam asmābhir deśadharmas tu pūjyatām // (23.2)
Par.?
tadārya kaluṣā buddhir jāyate śastrasevanāt / (24.1)
Par.?
punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi // (24.2)
Par.?
akṣayā tu bhavet prītiḥ śvaśrūśvaśurayor mama / (25.1)
Par.?
yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ // (25.2)
Par.?
dharmād arthaḥ prabhavati dharmāt prabhavate sukham / (26.1)
Par.?
dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat // (26.2)
Par.?
ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ / (27.1)
Par.?
prāpyate nipuṇair dharmo na sukhāl labhyate sukham // (27.2)
Par.?
nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane / (28.1)
Par.?
sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ // (28.2)
Par.?
strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ / (29.1)
Par.?
vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa // (29.2)
Par.?
Duration=0.17269396781921 secs.