Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2735
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto viśikhānupraveśanīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Preparing the visit
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā // (3.1) Par.?
Untersuchung des Kranken
tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti // (4.1) Par.?
tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān / (5.1) Par.?
ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt // (5.2) Par.?
nach Untersuchung Entscheidung ber weitere Behandlung
evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṃvatsarotthitāṃśca vikārān prāyaśo varjayet // (6) Par.?
bhavati cātra / (7.1) Par.?
mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca / (7.2) Par.?
tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam // (7.3) Par.?
tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṃ duścikitsyatamā bhavanti / (8.1) Par.?
tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti // (8.2) Par.?
bhavati cātra / (9.1) Par.?
Arzt soll sich vor Frauen hten
strībhiḥ sahāsyāṃ saṃvāsaṃ parihāsaṃ ca varjayet / (9.2) Par.?
dattaṃ ca tābhyo nādeyam annādanyad bhiṣagvaraiḥ // (9.3) Par.?
Duration=0.03446888923645 secs.