Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ / (1.1) Par.?
pratyuvāca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ // (1.2) Par.?
upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ / (2.1) Par.?
jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt // (2.2) Par.?
purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan / (3.1) Par.?
mātāmahe samāśrauṣīd rājyaśulkam anuttamam // (3.2) Par.?
devāsure ca saṃgrāme jananyai tava pārthivaḥ / (4.1) Par.?
samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ // (4.2) Par.?
tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī / (5.1) Par.?
ayācata naraśreṣṭhaṃ dvau varau varavarṇinī // (5.2) Par.?
tava rājyaṃ naravyāghra mama pravrājanaṃ tathā / (6.1) Par.?
tac ca rājā tathā tasyai niyuktaḥ pradadau varam // (6.2) Par.?
tena pitrāham apy atra niyuktaḥ puruṣarṣabha / (7.1) Par.?
caturdaśa vane vāsaṃ varṣāṇi varadānikam // (7.2) Par.?
so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ / (8.1) Par.?
sītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ // (8.2) Par.?
bhavān api tathety eva pitaraṃ satyavādinam / (9.1) Par.?
kartum arhati rājendraṃ kṣipram evābhiṣecanāt // (9.2) Par.?
ṛṇān mocaya rājānaṃ matkṛte bharata prabhum / (10.1) Par.?
pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya // (10.2) Par.?
śrūyate hi purā tāta śrutir gītā yaśasvinī / (11.1) Par.?
gayena yajamānena gayeṣv eva pitṝn prati // (11.2) Par.?
puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ / (12.1) Par.?
tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ // (12.2) Par.?
eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ / (13.1) Par.?
teṣāṃ vai samavetānām api kaścid gayāṃ vrajet // (13.2) Par.?
evaṃ rājarṣayaḥ sarve pratītā rājanandana / (14.1) Par.?
tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho // (14.2) Par.?
ayodhyāṃ gaccha bharata prakṛtīr anurañjaya / (15.1) Par.?
śatrughnasahito vīra saha sarvair dvijātibhiḥ // (15.2) Par.?
pravekṣye daṇḍakāraṇyam aham apy avilambayan / (16.1) Par.?
ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca // (16.2) Par.?
tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām / (17.1) Par.?
gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye // (17.2) Par.?
chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām / (18.1) Par.?
eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // (18.2) Par.?
śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram / (19.1) Par.?
catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam // (19.2) Par.?
Duration=0.083446025848389 secs.